________________
४००
निशीथ-छेदसूत्रम् -३-२०/१३८१ य से हडो। एवं मरुएण वि निही लद्धो । रन्नो निवेइओ । रन्ना पुछिओ । तेन सव्वं कहियं । मरुओ पुञ्जो त्ति काउंसो से निही दक्खिणा दिन्ना। "इय' त्ति- एवं जो कजे जयणाकारी तस्स सव्वं मरुगस्सेव मुच्चति । जोय कज्जे अजयणकारी, जे य अकज्जे (जयणाकारी य अजयणाकारी) वा एतेसुवारपत्तेसुवणिगस्सेव पच्छित्तं दिज्जति । नवरं-कज्जे अजयणाकारिस्स लहुतरं दिज्जति॥ अहवा -जं हिट्ठा भणियं जहा आयरियस्स सव्वं मोत्तव्वं तं कीस आयरिओ मुञ्चति? कीस वा सेसा वाहिजंति ? एत्थ वा निहिदिलुतो । जतो इमं भण्णइ[भा.६५२३] मरुगसमाणो उ गुरू, पूइज्जति मुच्यते य से सव्वं |
साहू वणिओ व जहा, वाहिज्जति सव्वपच्छित्तं ॥ धू-उवसंघारो आयरिएण कायब्बो पूर्ववत् । आयरियस्स गच्छोवग्गहं करेंतस्स सव्वं पच्छित्तं फिट्टइ, सेसं कंठं । पुनरप्याह चोदकः-जंतुब्भे सुत्तखण्डं पन्नवेह इमं- “तेन परं पलिउंचिएवा अपलिउंचिए वा ते चेव छम्मासा", तं किं एस सव्वस्सेव नियमो अह पुरिसविभागेणतंभण्णइ। आचार्याह[भा.६५२४] सुबहूहि वि मासेहिं, छण्हं मासाण परं न दायव्वं ।
अविकोक्तिस्स एवं, विकोविए अन्नहा होति ।। धू-तवारिहेहिं बहूहि मासेहिं छम्मासाण परं न दिज्जति, सव्वस्सेव एस नियमो, एस्थ कारणं जम्हा अम्हं वद्धभाणसामिणो एवं चेव परंपमाणं ठवितं, छम्मासपरतो बहुसुविमासेसुआवन्नेसु सव्वे मासा ठवणारोवणप्पगारेण सफला काउं अविकोवियस्स एवं दिनति । जो पुण विक्कोवितो तस्स “अन्नह'त्ति विना ठवणारोवणाए छम्मासा चेव दिजंति, सेसं अतिरित्तं सव्वं छडिजति । चोदकाह- “जति भगवया तवारिहे उक्कोसंछम्मासा दिट्ठा तो छम्मासातिरित्तमाससेवीण छेदादि किं न दिज्जति" ? आचार्याह-"सुबहूहिँ" गाहा-जो अगीयस्थो अपरिणामती अतिपरिणामतो वाछेदस्सवाअणरिहोछेदादिवाजोन सद्दहति एतेसिंछम्मासो वरिसबहूहि विमासेहिं आवण्णाण छम्मासा चेव ठवणरोवणप्पगारेण दिजंति । 'अवि' पदत्यसंभावणे, एते अविकोविता जति वि छेदमूलातिपत्ता तहा विछेदो मूलं वा न दिजति, तवो चेव दिज्जति । ____ अहवा - अवि पदत्थसंभावणे, जति पुण अविकोवितो वि आउट्टियाए पंचिदियं घातेति दप्पेण वा मेहुणं सेवति, तो से छेदोवामूलं वा दिज्जति ।जे पुण एगंदियादिविराहणे अजयणसेवाए वा निक्कारणसेवाए वा अभिक्खसेवाए वा छेदमूला पत्ता ते अविकोवियस्स न दिज्जंति, तेसु छम्मासा चेव दिजंति । जो पुन विकोवितो तस्स "अन्नह" त्ति छम्मासोवरि बहुसु मासेसु वा आवन्नस्स उग्घातियं । बितियवाराए अनुग्घातियं दिज्जति, छेदो न दिज्जति । ततियवाराए छेदो विदिञ्जति मूलं न दिज्जति ॥ को पुरिसो पुण विकोवितो अविकवितो वा? भण्णति[भा.६५२५] गीओ विकोवितो खलु, कयपच्छित्तो सिया अगीओ वि।
छम्मासियपट्टवणा, एतस्स सेसाण पक्खेवो । चू-पुव्वद्धं कंठं । जो वा भणिओ- “अजो ! जइ भुजो भुज्जो सेविहिसि तो ते छेदं मूलं वा दाहामो", एसो वि विकोविदो भण्णति, एसो विविकोविदववहारेण ववहारियव्यो । एतेसिं चेव विवरीता जो य पढमताए पच्छित्तं पडिवज्जते - एते अविकोविआ भण्णंति। एत्य जो विकोवितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org