________________
उद्देशक : २०, मूलं-१३८१, (भा. ६४६२]
३८७ पक्खिवंतेण पुण जइ ठवणादिणा तति सगला पखिवियव्वा मासं वा दुरूवसहियं पंचगुणं असंगहियं काउं पक्खिवेज्जा । एवं बितियादिठवणासु वि सोलसियादिआरोवणातो उवउज्ज कायव्वाओ इति ॥ठवणासंचए त्ति दारं गतं । इदानि रासि त्ति दारं । एस पछित्तरासी की उप्पन्नो ? अत उच्यते[भा.६४६३] असमाहीठाणा खलु, सबला य परिस्सहा य मोहम्मि।
पलिओवम सागरोवम, परमाणु तओ असंखेज्जा ॥ चू- वीसाए असमाहिठाणेहिं, खलुसद्दो संभावणत्थे, किं संभावयति “असंखिज्जेहिं वा असमाहिठाणेहिं"त्ति, एवं एकवीसाए सबलेहिं, बावीसाए परिसहेहिं, अट्ठावीसतिविधाओ वा मोहनिजातो, अहवातीसाए मोहनिजठाणेहितो, एतेहिं असंजमठाणेहिं एस पच्छित्तरासी उम्पन्नो ।। सीसो पुच्छति - कत्तिया ते असंजमठाणाई?, जत्तिया पलिओवमे वालग्गा?, नो तिणढे समटे । तो जत्तिया सागरोवमेवालग्गा?, नो तिणढे समटे । तो सागरवमवालग्गाण एकेकं वालग्गंअसंखेज्जखंड कयं । ते य खंडा संववहारियपरमाणुमेत्ता, एवतिया असंजमठाणा?, नोतिणढे समट्टे, “ततो" त्ति एतेहितो असंखेनगुणा दट्ठव्या । अन्ने भणंति-"सुहमपरमाणुमेत्ता खंडा कता" । ते य अनंता भवंति, तं न भवति, जतो असंजमठाणा असंखेनलोगागासमेत्ता भवंति, संजमठाणा वि एत्तिया चेव ॥
[भा.६४६४] जे जत्तिया उ----- गाहा ।।-कंठ्या [भा.६४६५] रासित्ति ----- गाहा ।।
चू-इदानि “मान" त्ति, मीयते अनेनेति मानं परिच्छेदो । तं दुविहं - दब्वे भावे य । दव्वे प्रस्थकादि । भावे इम[भा.६४६६] बारस अट्ठग छक्कग, मानं भणितं जिनेहि सोहिकरं।
तेन परंजे मासा, संभहण्णंता परिसडंति ।। सू-तित्थकरेहिं विविहंपायच्छित्तमाणंदि, पढमतित्थकरस्सबारसमासा, मज्झिमतित्थकराणं अट्टमासा, वद्धमाणसामिणो छम्मासा, एत्तो अमहियं न दिज्जति, बहुएहिं पडिसेवितं पि एत्तियं चेव दिज्जति, धम्मयाए सुज्झति।जहा पत्थए मविनंते ताव मविनतिजावतस्स सिहा आरुहति, सेसं आरुभिजंतं पि अधिकं परिसडति । एवं छहं मासाणं जं अधियं पडिसेवितं तं ठवणारोवणप्पगारेण संहण्णमाणं परिसडति, तित्थकरआणाय एसा अनपालियब्व त्ति, जहा रन्नो अप्पणो रज्जे जं माणं प्रतिष्ठापितं जो ततो माणातो अतिरेगमूलं वा करेति सो अवराही डंडिजति, एवं जो तित्थकराणं आणं कोवेति सोदीहसंसारी॥मान त्तिगयं । इदानि “पभुत्ति" पच्छित्ते दायब्वे पभुत्ति वा जोग्गो त्ति वा एगटुं । को पुण सो?, इमो[भा.६४६८] केवल-मनपजवनाणिणो य तत्तो य ओहिनाणजिना।
चोद्दस-दस-नवपुची, कप्पधर-पकप्पधारी य॥ चू-केवलनाणी, मणपजवनाणी, ओहीनाणी, जिनसद्दो शुद्धावधिप्रदर्शकः, चोद्दसपुवी, अभिन्नदसपुव्वी, भिन्नेसु ओवड्डीए जाव नवमपुव्यस्स ततियं आयारवत्थु, कप्पववहारधरा, पकप्पो त्ति निसीहऽज्झयणं ।। किंच
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org