________________
निशीथ-छेदसूत्रम् -३-२०/१३८१ रागदोसादिहाणीए पच्छित्तेविहाणीदट्ठव्वा, पच्छा वा हा दुहृतादीहिं भवति,शृगालव्यापादकस्येव। पुणो नोदको पुच्छति-जे मासिगादिठाणा पच्छित्ता ते आलोयकमुहातो चेव जे पुण रागादिभाववद्धिनिष्फण्णा ते कहं उवलभंति ? आयरिओ भणइ - जिना जाणंति ताई, ते य जिना केवलि-ओहि-मनपज्जव-चोद्दस-दस-नवपुब्बी य, एते नियमा जाणंति-रागादिएहिं जहा वुड्डी हानी वा भवति, जंवा पच्छित्तभावण्णो, जेन वा विसुन्झति पनगावत्तिट्ठाणपडिसेवणाए वि जाव पारंचियं देति, पारंचियावत्तिठाणपडिसेविए वि परिहानीए जाव पनगं देति । पुणो चोदगाह-जे छउमत्था कप्पकप्पववहारधारी ते किं न जाणंति?, वुड्डिहानिनिष्फण्णं वा पच्छित्तं कहं वा जाणंति? आचार्याह-ते वि जाणंति, तदुइसुयणाणप्पमाणतो तिक्खुत्तो आलोयावेउं मासियमावण्णो बहुसुवा मासिएसुमासियं चेव देति। एत्थ पुणोचोदगपुच्छा-“बहुमासिय"त्ति जं भणह, एयमहं नाउमिच्छामि ।। आचार्याह[मा.६४२६] तिविहं च होइ बहुगं, जहन्नगं मज्झिमंच उक्कोसं ।
जहन्नेण तिन्नी बहुगा, पंचसयुक्कोस चुलसीता ।। चू-जे सुत्तनिबद्धा मासिया ते पडुच्च बहु तिविहं जहन्नमज्झिमुक्कोसं, तत्थ जहन्नं तिन्नि मासा, उक्कोसेणं पंचमाससया चुलसीया, जे पुण चउरादी ठाणा पंचसया तेसीया, एयं मज्झिम बहुं । इदानि जहा पच्छित्तं दिज्जति तहा भण्णति, तहा मासिकादि जाव छम्मासातावविणा ठवणारोवणाए सुतेण व दिजति, सत्तमासिगादिगा पुणो मज्झिमा पच्छित्ता ! उक्कोसं च जहा दिज्जतिं तहा इमेहिं दारेहिं भण्णति[भा.६४२७] ठवणासंचयरासी, माणाइ पभूय केत्तिया सिद्धा।
" दिट्ठा निसीहनामे, सव्वे वि तहा अनाचारा॥ चू."ठवणासंचय"त्ति दारं, ठविज्जतीति ठवणा, ठवणगहणाओय आरोवणा एत्थ गहिता, आ मज्जायाए रोवणा मासादिजाव छम्मासियादाणमित्यर्थः । “संचय'त्ति ठवणारोवणापगरेहि अन्नोन्नमासेहिंतो दिन्ने संचिणितो जम्हा छम्मासा दिज्जंति तम्हा छण्हं मासाणं संचय त्ति सण्णा । अधवा - “संचय"त्ति ठवणारोवणाहिं जे संचयमासा लद्धा ते ठवणारोवणप्पगारेण छम्मासा काउंदायव्वा ॥ इमेसिं पुरिसाणं[भा.६४२८] बहुपडिसेविय सो या-वि अगीओ अविय अपरिणामो वि ।
अहवा अतिपरिणामो, तप्पच्चयकारणा ठवणं ॥ चू-जेण अगीयत्थपुरिसेम बहुमासिठाणं पडिसेवितं अन्नं च अपरिणामगो अधवा - सो चेव अगीयत्थो अतिपरिणामगो, एतेसिं दोण्ह विपुरिसाण पञ्चयकरणत्थं ठवणारोवणप्पगारेण छम्मासियपच्छित्तं दिज्जति ॥
जे पुण एतेसिं पडिवक्खभूता पुरिसा तेसिं नो ठवणप्पगारेण दिज्जति । जओ भण्णति[भा.६४२९] एगम्मिऽनेगदाणे, नेगेसु य एगनेगनेगा वा।
जं दिञ्जति तं गेण्हति, गीयमगीओ तु परिणामी। चू- चउभंगविगप्पेण पच्छित्तदानपढमभंगे इमे गीयो अगीयो परिणामगो अपरिणामगो अतिपरिणामगोय सव्वे सम्म पडिवखंति, बितियादिभंगेसु गीतो अगीतो वा परिणामगो एते दो
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only