________________
उद्देशक : २०, मूलं-१३७०, [भा. ६२९८]
३४५
घू- “उ{"ति तज्जातीयग्गहणातो निसीयणतुय?णा वि गहिता, तेसिं उद्धट्ठाणं आदि तं पुण काउस्सग्गं निसीयणं उवविसणं तुअट्टणं संपिहणं उ । “विरति" ठाणं दुविधं-देसे सब्वे य, तस्थ देसे सावयाणं अनुब्बया पंच, सव्वे साधूण महव्वया पंच । वसहिडाणं उवस्सओजस्स वा जं आवस्सहठ्ठाणं । "संजमठाणं"ति वा अल्झवसायठाणं तिवा परिणामठाणं ति वा एगई । एत्य पढमसंजमट्ठाणे पज्जयपरिमाणं सव्वागासपदेसग्गं, सव्वागासपदेसेहिं अनंतभागाहिगा नेया, एवं लक्खणा सामण्णतो संजमठाणा असंखेज्जा । विभागतो सामातियछेदसंजमठाणा दो वि सरिसाअसंखेजे ठाणे गच्छंति, ततो परिहारसहितातेचेव असंखेज्जठाणेगच्छंति, ताहे परिहारितो वोच्छिज्जंति। तदुपरि सामातियछेदोवट्ठावणिया अन्ने असंखेज्जठाणे गच्छंति, ताहे तेवोच्छिज्जेति। तदुवरि सुहमसंपरायसंजमठाणा केवलकालतोअंतोमुहुत्तिया असंखेजा भवंति, ततो अनंतगणं एगं अहक्खायं संजमट्ठाणं भवति । इमा ठवणा। "पग्गहठाणं' दुविहं - लोइयं इतरं लोउत्तरं "दो पनग"त्ति लोइयं पंचविहं । तं जहा[भा.६२९९] रायाऽमच्च पुरिहोय, सेट्ठी सेनावती य लोगम्मि।
आयरियादी उत्तरे, पग्गहणं होइ उ निरोहो ।। घू-राया जुवराया अमच्चो सेट्टी पुरोहितो । उत्तरे पग्गहे ठाणं पंचविहं-आयरिए उवज्झाए पवत्ति थेरो गणावच्छेइ । प्रकर्षेण ग्रहः, प्रकृष्टो वा ग्रहः, प्रधानस्य वा ग्रहणं प्रग्रह इत्यर्थः ।। इदानं जोहट्ठाणं पंचविहं इम[भा.६३००] आलीढ पच्चलीढे, वेसाहे मंडले समपदे य ।
अचले य निरेयकाले, गणणे एगादिजा कोडी।। चू-वामुरुअं अग्गओ काउं दाहिणं पिट्ठतो वामहत्येण धणुं घेत्तूण दाहीणेण अपगच्छइ त्ति आलीढं । तंचियं विवरीयं पञ्चालीढं आलीढं अंतो पण्हितातो काउंअग्गतलेबाहिरहडिओ वा जुज्झइ तं वइसाहं । जानूरुजंधेय मंडले काउंजं जुज्झइ तं मंडलं । जंपुण तेसुचेवजाणूरुसु आयतेसु समपादहितो जुज्झति तं समपादं । अन्ने भणंति-जं एतेसिं चेव ठाणाणं जहासंभवं चलियठितो पासतो पिट्ठतो वा जुज्झति तं छटुं चलियणाम ठाणं । “अचलट्ठाणं" नाम जहा - परमाणपोग्गलेणंभंते! निरेएकालतो केवचिरं होति?,जहन्नेणंएक्कं समयं, उक्कोसेणं असंखेज्ज कालं, असंखेज्जा उस्सप्पिणि ओसप्पिणीओ। निरेया निश्चल इत्यर्थः । एवं दुपदेसादियाण वि वत्तव्यं । “गणण"त्ति गणियं, तस्स ठाणा अनेगविहा, जहा एकं दहं सतं सहस्सं दससहस्साई सयसहस्सं दहशतसहस्साई कोडी। उवरि पि जहासंभवं भाणियव्वं ॥
इदानि “संघणा" सा दुविहा-दव्वेभावेय।पुणो एकेका दुविहा-छिन्नसंघाणाअछिन्नसंघाणा य। तत्थ दव्वे "छिन्नमछिन्नसंघणा" इमा[भा.६३०१] रज्जूमादि अछिन्नं, कंचुगमादीण छिन्नसंघणया।
सेढिदुगं अच्छिन्नं, अपुव्वगहणं तु भावम्मि ।। [भा.६३०२] मीसाओ ओदइयं, गयस्स मीसगमणे पुणो छिन्नं ।
अपसत्थं पसत्यं वा भावे पगतं तु छिन्नेणं ।। धू-जं सूत्रं वा मुंजं वा रज्जु अच्छिन्नं संघेति सा अच्छिन्नसंघणा । अन्नोन्नखंडाणं इमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org