________________
निशीथ-छेदसूत्रम् -३-१९/१३५७
- गिरित्ति वाणी वयणं, तं पुण सुत्ते चरणे वा । जो तं आयरिय-उवज्झाएहिं अदत्तं गेहति तत्थ सुत्ते ङ्क । अत्थे ङ्का । चरणे मूलुत्तरगुणेसु अणेगविहं पच्छित्तं ॥ [ भा. ६२५० ] दुविहमदत्ता उ गिरा, सुत्त पडुच्चा तहेव य चरित्तम्मि । सुत्तत्थेसु सुतम्मि, भासादोसे चरित्तम्मि ॥ चूजा सुत्ते गिरा सा दुविधा - सुत्ते अत्थे वा । चरणे सावज्जदोसजुत्ता भासा ॥ कहं पुण सो अदिष्णं आइयत्ति ?, उच्यते[भा. ६२५१]
३३२
रातिनियगारवेणं, बहुस्सुतमतेण अन्नतो वा वि । गंतु अपुच्छमाणो, उभयं पऽन्नावदेसेणं ॥
चू-तस्स किंचि सुयत्थसंदिट्टं, सो सव्वरातिनिओ हं ति गारवेण ओमे न पुच्छति, सीसत्तं वा न करेइ, सव्वबहुसुओवा हं भणामि, कहमण्णं पुच्छिरसं एवमादिगारवट्ठितो अन्नतो विन गच्छति, गतो वा न पुच्छति, ताह जत्थ सुत्तत्याणि बाइज्जति तत्थ चिलिमिलिकुडकडंतरिओ वा ठिओ अन्नावदेसेण वा गतागतं करेंतो सुणेति, उभयं पि अन्नावदेसेणं ॥
[भा. ६२५२]
एसा सुत्त अदत्ता, होति चरिते तु जा ससावज्जा । गारत्थियभासावा, ढड्डर पलिकुंचिता वा वि ।।
- चरित्ते ढडरसरं करेति, आलोयणकाले पलिउंचेति, कताकते वा अत्थे पलिकुंचति । सेसं कंठं ॥
[मा. ६२५३]
बितिओ वि य आएसो, तवतेणादीणि पंच तु पदाणि । जे भिक्खू आतियती, सो पावति आणमादीणि ॥ तवतेणे वतितेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुव्वई देवकिच्चिसं ॥ - एतेसिं इमा विभासा
[मा. ६२५४] खमओ सि ? आम मोनं, करेति को वा वि पुच्छति जतीणं । धम्म कहि-वादि-वयणे, रूवे नीयल्लपडिमा वा ।।
धू-सभावदुब्बलो भिक्खागओ अन्नत्थवा पुच्छिओ “तुमं सो खमओ त्ति भते ? ” ताहे सो भणति आमं, मोनेन वा अच्छति । अहवा भणति को जतीसु खमणं पुच्छ । वइतेणे ति "तुमं सो धम्मकही वादी नेमित्तिओ गणी वायगो वा ? " एत्य वि भणति आमं, तुण्डिक्को वा अच्छति त्ति। भणाति रूवे- “तुमं अम्हं सयणो सि ?" अहवा - "तुमं सो पडिमं पडिवन्नमासी ?" एत्येव तहेव तुण्डिक्कादी अच्छति ॥
[ भा. ६२५५ ] बाहिरठवणावलिओ, परपच्चयकारणाओ आयारे । महुराहरणं तु तहिं, भावे गोविंदपव्वज्जा ।।
चू- आयारतेने णथुरा कोंडयइल्ला उदाहरणं ते भावसुण्णा । परप्पईतिनिमित्तं बाहिरकिरियासु सुख उज्जता जे ते आयारतेणा । भावतेणो जहा गोविंदवायगो वादे निजिओ सिद्धं तहरणट्ठयाए पव्वज्रमभुवगतो, पच्छा सम्मत्तं पडिवण्णो । एवमादि गिराणं अदित्ताणं नो गहणं कायव्वं । एक ताव नियन्सो कतो भवति । मुसावादादिया च चरणब्भसदोसा ॥
[भा. ६२५६ ]
Jain Education International
एतेसामण्णतरं, गिरं अदत्तं तु आतिए जो तु । सो आणा अणवत्थं, मिच्छत्त विराधनं पावे ॥
For Private & Personal Use Only
www.jainelibrary.org