________________
३२६
निशीथ-छेदसूत्रम् -३-१९/१३५३ पडिसेवितो अणट्ठा चरणदुब्बले । किं च[भा.६२०९] पंचमहब्बयभेदो, छक्कायवहो तु तेनऽनुन्नातो।
सुहसीलवियत्ताणं, कहेति जो पवयणरहस्सं ॥ चू-सुहे सीलं व्यक्तं येषां ते सुहसीलवियत्ता, ते पासस्थादी मंदधम्मा | अहवा - मोक्खसुहे सीलं जं तम्मि विगतो आया जेसिं ते सुहसीलवियत्ता ।। आयरिय परिमासी इमो[भा.६२१०] डहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धी य ।
अवि यऽप्पलाभलद्धी, सीसो परिभवति आयरियं ।। घू-इमे डहरादिपदभावेसु जुत्तं आयरियं कोइ आयबद्दो सूयाए असूयाए वा भणति । तत्थ सूया परभावं अत्तववदेसेण भणंति-जहाअज्ज व डहरा अम्हे, के आयरियत्तस्स जोग्गा? असूया परंहीनभावजुत्तं फुडमेव भणति।जहा को विवयपरिणतो तिपक्कबुद्धीडहरंगुरुंभणाति-अज्ज वितुंमथणदुद्धगंधियमुहोरुवंतो भत्तंमग्गसि, केरिसमायरियत्तंते? एवंउत्तमकुलो हीनाहियकुलं, मेहावी मंदमेहं, ईसरो पब्वतिओ दरिद्दपव्वतियं, बुद्धिसंपन्नो मंदबुद्धि, लद्धिंपन्नो मंदलद्धिं । दारं ।। इदानि वामावट्टो[भा.६२११] एहि भणितो त्ति वनति, वच्चसु भणिओ त्ति तो समुल्लियति ।
जंजह भणितो तं तह, अकरेंतो वामवट्टो उ॥ धू-वामं विवट्टति त्ति वामवट्टो, विवरीयकारीत्यर्थः । दारं । इदानि पिसुणो[भा.६२१२] पीतीसुण्णो पिसुणो, गुरुगादि चउण्ह जाव लहुओ य ।
अहवा संतासंते, लहुओ लहुगा गिहं गुरुगा। धू-अलिएतराणि अक्खंते पीतिसुण्णं करेति त्ति पिसुणो, प्रीतिविच्छेदं करेतीत्यर्थः । तत्थ जइ आयरिओ पिसुणत्तं करेइ तो चउगुरुं, उवज्झायस्स चउलहुं, भिक्खुस्स मासगुरुं, खुडुस्स मासलहुं।अहवा-सामण्णतोजति संजतो संजएसुपिसुणत्तं करेइतत्थ संतेण करेंतस्स मासलहुं, असंतेण चउलहुगा । अह संजतो गिहत्थेसु पिसुणत्तं करेइएते चेवपच्छित्ता गुरुगा भाणियव्वा, मासगुरुंसंते, असंते।। अहवा-इमे अपात्राअप्राप्ताश्च इहं भण्णंति, किंचि अव्वत्तस्स विएत्थेव भण्णति[भा.६२१३] आदीअदिट्ठभावे, अकडसमायारिए तरुणधम्मे।
गवित पइण्ण निण्हयि, छेदसुते वञ्जिते अत्यं ।। "आदीअदिट्ठभाव' त्ति अस्य व्याख्या[भा.६२१४] आवासगमादीया, सूयकडा जाव आदिमा भावा।
तेजेण होतऽदिट्ठा, अदिट्ठभावो भवति एसो।। "अकडसामायारि"त्ति अस्य व्याख्या[भा.६२१५] दुविहा सामायारी, उवसंपद मंडली य वोधव्वा ।
अनलोइतम्मि गुरुगा, मंडलिसामायारिं अओ वोच्छं।। चू- उपसंपदाए तिविधा - नाणोधसंपवा दंसणे य चरणे य । तं अन्नगणातो आगयं अनालोयावेत्ता अनुवसंपन्नं वा जंपरि जंति वाएइवा तस्सचउगुरुं। मंडलिसामायारी दुविधा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only