________________
२९०
निशीथ-छेदसूत्रम् -३- १८/१२८७ मू. (१२८७) जे भिक्खू पंकगओ थलगयस्स असनं०। मू. (१२८८-१२९१) एवं "थलगओ"वि चत्तारि आलावगा
धू-नावागयस्सेवदायगस्स हत्यातो पडिग्गाहेति तस्स चउलहुं । अन्नेसुतिसुभंगेसुभिक्खू नावागतो चेव, दायगो जल-पंक-थलगतो । एतेसु चउरो भंगा । अन्नेसु चउभंगेसु भिकखू जलगतो, दायगो नावा-जल पंक-थलगतो । अन्नेसुचउसुभिक्खूपंकगओ, दायगो नावा-जलपंक-थलगओ । अन्नेसु चउसु भिक्खू थलगतो, दायगो नावा-जल-पंक-थलगतो । एते सब्वे सोलससु विपत्तेयं चउलहुं । नावागते दायगे पडिसेहो, जेणं सो सचित्तआउकायपरंपरपतिट्टो जलपंकथला सचित्ता मीसावा, तो पडिसेहो । तत्थ कम दरिसेइ[भा.६०२४] नावजले पंकथले, संजोगा एत्य होति नायव्वा ।
तत्थ गएणं एक्को गमणागमणेण बितिओ उ ।। घू-एतेसुणाव-जल-पंक-थलपदेसु ठितो भिक्खूदायगस्स सट्ठाण-परट्ठाणसंजोगेण ठियस्स हत्थाओ गेण्हंतस्स दुगसंजोगाभिलावं अमुंचंतेण सोलस भंगा कायव्वा पूर्ववत् । “तत्थ गएणं एक्को "त्तिनावारूढोनावागयस्स हत्थातो गेण्हति एसपढमभंगो, नावागतोजलगयस्स हत्यदागस्स अच्छमाणस्स जलट्टियस्स हत्थातो गेण्हति, एवं पंकथलेसु विगमनागमनेन ततियचउत्थ भंगा, एवं सेसभंगा वि बारस उवउज्ज भाणियव्वा॥ [भा.६०२५] एत्तो एगतरेणं, संजोगेणं तु जो उ पडिगाहे ।
सो आणा अणवत्थं, मिच्छत्त विराधनं पावे ।। घु-कंठया । सोलसमो भंगो थलगओ, थलगतस्स समुदस्स अंतरदीवे संभवति, सा पुढवी सचित्ता मीसा वा ससणिद्धा वा तेन पडिसिज्झति । [भा.६०२६] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
अद्धाण रोहए वा, जयणा गहणं तु गीयत्थे ।। खू-जयणा पनगपरिहाणी, मीसपरंपरठितादि वा जयणा भाणिव्वा ।
म. (१२९२)जे भिक्खू वत्थं किणइ किणावेइ कीयं आहटु देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति।।
मू.(१२९३)जे भिक्खू वत्थं पामिच्छेति, पामिच्चावेति पामिच्चमाहटुदिजमाणपडिग्गाहेति, पडिग्गाहेत वा सातिजति ।।
मू. (१२९४)जे भिक्खूवत्थं परियझेइ, परियट्टावेइ, परियट्टियमाढदिज्जमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिञ्जति॥
मू. (१२९५) जे भिक्खू वत्थं अच्छेज्जं अनिसिढ़ अभिहडमाहट्ट देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ।।
मू. (१२९६) जे भिक्थूअतिरेग-वत्थं गणिं उद्दिसिय गणिं समुद्दिसियतंगणिं अनापुच्छिय अनामंतिय अन्नमन्नस्स वियरइ, वियरंतं वा सातिजति ।।
मू. (१२९७) जे भिक्खू अइरेगं वत्यं खुडगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा अहत्थच्छिन्नस्स अपायच्छिन्नस्स अनासच्छिन्नस्स अकण्णच्छिन्नस्स अनोहच्छिन्नस्ससत्तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org