________________
उद्देशक : १७, मूलं-१२४१, [भा. ५९७७]
२७९
[भा.५९७७) मानुम्मानपमाणं लेहसत्तवपुअंगमंगाई।
जे भिक्खू वागरेति, आयरियत्तादि आणादी ।। चू-मानस्स उम्मानस्स य इमा विभासा[भा.५९७८] छड्डेति तो य दोणं, छूढो दोणीए जो तु पुण्णाए।
सो माणजुतो पुरिसो, ओमाणे अद्धभारगुरु ।। धू-मानं नाम पुरिसप्पमाणातो ईसिअतिरित्ता उट्टिया कीरइ सा पाणियस्स समनिबद्धा भरिजति, पच्छा तत्थ पुरिसो पक्खिप्पति, जति द्रोणो पाणियस्स छड्डेति तो मानजुत्तो पुरिसो, अहवा - पुरिसं छोढूण पच्छा पाणियस्स भरिजति तम्मि पुरिसे ओसित्ते जइ सा कुंडी द्रोणं पाणियस्स पडिच्छइ तो मानजुत्तो । उम्माणे त्ति जति तुलाए आरोविओ अद्धभारं तुलति तो उम्मानजुत्तो भवति ।। [भा. ५९७९] अहसतमंगुलुच्चो, समुहाई वा समुस्सितो नवओ।
सो होति पमाणजुतो, संपुण्णंगो व जो होति ॥ लेह त्ति अस्य व्याख्याभा.(५९८०] मणिबंधाओ पवत्ता, अंगुढे जस्स परिगता लेहा ।
सा कुणति धनसमिद्धं, लोगपहाणं च आयरियं ।। सत्तवपुअंगमगाणं इमा विभासा[भा.५९८१] सत्तं अदीनता खलु, वपुतेओ जस्स ऊ भवइ देहे ।
अंगा वा सुपइट्टा, लक्खण सिरिवच्छमा इतरे।। चू-सत्वं प्रधानं महंतीए विआवदीए जो अदीणो भवति सो सत्वमंतो। वपू नाम तेयो, सो जस्स अस्थि देहो सो वपुमंतो! अट्ठअंगा ताणि जस्स सुपतिहसुसंठाणाणि, अगाति ति उबंगाणि तानि वि जस्स सुपइट्टसुसंठियाणि, अन्नाणि य सिरिवच्छमादीणि लक्खणाणि, “इयरे"त्ति वंजणा ते य मसतिलगादी । अहवा - सह जायं लक्खणं, पच्छा जायं वंजणं ।। अहवा भणेज्ज[भा.५९८२] अमुगायरियसरिछाई लक्खणाईन पासह महं ति ।
एरिसलक्खणजुत्तो, य होति अचिरेण आयरिओ ।। धू-अमुगस्स आयरियस्स जारिसा हत्थपादादिसु लक्खणा, जारिसं पि वा देह, ममं पि तारिसं चेव ।। पच्छद्धं कंठं। इमे दोसा[भा.५९८३] गारवकारणखेत्ताइणो य सच्चमलियं च होज्जा हि।
विवरीयं एंति जदो, केति निमित्ता न सव्वे उ॥ चू-अहं आयरिओ भविस्सामि त्ति गारवकारणे खित्तादिचित्तो भवेज्जा, सायवाहणो इव । अहवा - छउमत्थोलखिया लक्खणा सच्चा वा हवेज्जा अलिता व होज्ज । पच्छद्धं कंठं । अहवा - इमो आयरिओ होहिइत्ति कोइ पडिनीओ जीविताओ ववरोविज ॥
एयस्स इमो अववातो[भा.५९८४] बितियपदमणप्पज्झे, वागरे अविकोविते य अप्पज्झे ।
कजे अन्नपभावण, वियाणणट्ठा य जाणमवि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org