________________
उद्देशक : १७, मूलं-१२३०, [भा. ५९३१]
२७१ त्ति अवगासो - स्थानमित्यर्थः । अतस्स चउलहू । इमो सरिसो[मा.५९३२] ठितकप्पम्मि दसविहे, ठवणाकप्पे य दुविहमन्नतरे।
उत्तरगुणकप्पम्मि य, जो सरिसकपोस सरिसो उ॥ चू- दसविहो ठियकप्पो इमो[भा.५९३३] आचेलकुदेसिय, सेनायर रायपिंड किइकम्मे ।
वय जेट्ट पडिक्कमणे, मासं पज्जोसवणकप्पे ॥ धू-इमस्स वि अवेलको धम्मो, इमस्स विउद्देसियं न कप्पइ । एवं सेञ्जायपिंडो रायपिंडो या कितिकम्मं दुविधं- अब्भुट्ठाणं वंदनं च। तंदुविहं पि इमोवि जहारुहं करेति, इमो वि जहारुहं । अधवा-कितिकम्मं सव्वाहिं संजतीहिं अञ्जदिक्खियस्स वि संजतस्स कायव्वं दो वितुल्लमिच्छति। इमस्स विपंच महब्वयाणि । जो पढमपंचमहब्बयानढो सो जिट्ठो सामाइए वा ठविओ। इमस्स विइमस्स विअइयारो हउ मावा, उभयसंझं इमस्स विइमस्सविपडिक्कमति। उदुबद्धे मासंमासं एगत्य अच्छंतिइमस्स विइमस्स वि इमस्स वि। चत्तारि मासा वासासु पज्जोसवणकप्पे न विहरंति इमस्स वि इमस्स वि। एसो दसविहो ठियकप्पो॥
ठवणाकप्पो दुविहो- अकप्पठवणाकप्पो सेहठवणाकप्पो य[भा.५९३४] आहार उवहि सेजा, अकप्पिएणं तु जो न गिण्हावे ।
णय दिक्खेति अणट्ठा, अडयालीसं पिपडिकुट्टे ।। चू-आहार-उवहि-सेजं अकप्पियं न गिण्हति। एस अकप्पठवणा। सेहठवणाकप्पो-अट्ठारस पुरिसेसुं, वीसं इत्थीसुं, दस नपुंसेसु, एते अडयालीसं न दिक्खेइ निक्कारणे ।।
सो वि इमो उत्तरगुणकप्पो[मा.५९३५] उग्गमविसुद्धिमादिसु, सीलंगेसुंतु समणधम्मेसु ।
उत्तरगुणसरिसकपपो, विसरिसधम्मो विसरिसो उ॥ चू-पिंडस्सजा विसोही|गाहा॥तत्थ उग्गमसुद्धं गेण्हति, आदिसद्दाओउप्पायणएसणातो, समितीओ पंच, भावनाबारस, तवो दुविहो, पडिमा बारस, अभिग्गहा दव्वादिया, एते सीलंगगहणेणमहिया।अहवा-सीलंगगहणाओ अट्ठारससीलंगसहस्सा । एयम्मि ठितकप्पेउत्तरगुणकप्पे वा जो सरिसकप्पो सो सरिसो भवति, जो पुण एतेसिं ठाणाणं अन्नयरे वि ठाणे सीदति सो विसरिसधम्मो भवति । अहवा - ठियकप्पे दसविहे, ठवणाकप्पे य दुविहे, नियमा सरिसो । उत्तरगुणे पुण केसु विसरिसो चेव, जहा तवपडिमाभिग्गहेसु॥अहवा सरिसो इमो[भा.५९३६] अन्नो वि य आएसो, संविग्गो अहव एस संभोगी।
दोसु विय अधीगारो, कारणे इतरे वि सरिसाओ।। खू-जो संविग्गो सो सव्वो चेव सरिसो, अहवा -जो संभोइओ सो सरिसो।अहवा- कारणं पप इयरे त्ति - पासत्थअसंभोतिता ते विसरिसा भवंति॥ [मा.५९३७] जो तस्स सरिसगस्स तु, संतो वा से न देति ओवासं ।
निकारणम्मि लहुया, कारणे गुरुगाय आणादी॥ पू-संतमोवासंनिक्कारनियमागयस्सजइ नदेति तोचउलहुं । संतमोवासंकारणियभागयस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org