________________
उद्देशक : १६, मूलं - १०८४, [ भा. ५७५७/
२३३
चू- समणवेसधारी भडा विसज्जिया बहू. ते जहा साधूण कप्पाकप्पं तहा तं दरिसंतेहिं एसणसुद्धं च भिक्खग्गहणं करेंतहिं जाहे सो जनो भावितो ताहे साधू पविट्ठा, तेसिं सुहविहारं जातं, ते य भद्दया तप्पभिई जाया ||
[ भा. ५७५८] उदिन्नजोहाउलसिद्धसेणो, स पत्थिवो निज्जितसत्तूसेणो । समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे ॥
खू-उदिन्ना संजायबला, के ते?, जोहा, तेहिं आउलो - बहवस्ते इत्यर्थः । तेन उदिन्नाउलत्तेणं सिद्धा सेना स्स सो उदिन्नजोहाउलसिद्धसेणो । उदिन्नजोहाउलसिद्धसेनत्तणतो चैव विपक्खभूता सत्तुसेणा ते निजिया जेम स पत्थिवो निजियसत्तुसेनो सो अंघडविडाईसु अकासि कृतवान् सुहविहारमित्यर्थः ॥
मू. (१०८५) जे भिक्खू दुगुछियकुलेसु असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गार्हतं वा सातिजति ॥
मू. (१०८६) जे भिक्खू दुगुछियकुलेसु वत्थं वा पडिग्गहं वा कंबलं या पायपुंछणं वा पडिग्गाहेइ, पडिग्गार्हतं वा सातिजति ।।
मू. (१०८७) जे भिक्खू दुगुछियकुलेसु वसहिं पडिग्गाहेइ पडिग्गार्हतं वा सातिजति ॥ मू. (१०८८) जे भिक्खू दुगुछियकुलेसु सज्झायं उद्दिसइ, उद्दिसंतं वा सातिजति ।। मू. (१०८९) जे भिक्खु दुर्गाछियकुलेसु सज्झायं वाएइ, वाएंतं वा सातिञ्जति ।।
मू. (१०९०) जे भिक्खू दुर्गाछियकुलेसु सज्झायं पडिच्छइ, पडिच्छंतं वा सातिज्जति ।। धू- चउलहुं, तेसिं इमो भेदो सरूवं च
[ भा. ५७५९] दुविहा दुर्गाछिया खलु, इत्तरिया होंति आवकहिया य । एएसि नाणत्तं वोच्छामि अहानुपुवीए ॥
"इत्तिरिय” त्ति
[भा. ५७६० ]
सूयगमतगकुलाई, इत्तरिया जे य होंति निजुढा । जे जत्थ जुंगिता खलु, ते होंति य आवकहिया तु ।।
धू- इत्तरियत्ति सुत्तनिढा - जे ठप्पा कया। सलागपडिय त्ति आवकहिगा, जे जत्थविसए जात्यादिजुंगिता जहा दक्खिणावहे लोहकारकल्लाला, लाडेसु नडवरुं डचम्मकारादि । एते आवकहिया ॥ इमे य दोसा
[ भा. ५७६१]
तेसु असनवत्थादी, वसही वा अहव वायणादीणि ।
जे भिक्खू गेहेजा, विसेज कुज्जा व आणादी ।।
चू- असनवत्थादियाणं गहणं, बसहीए वा विसेज पविसति, वायणादिसज्झायं कुज्जा, तस्स आणादिया दोसा ।।
[भा. ५७६२]
अयसो पवयणहाणी, विप्परिनामो तहेव कुच्छा य । सिं वि होति संका, सव्वे एयारिसा मन्ने ॥
धू- सर्वसाधवो नीचेत्यादि अयसः, अबोज्जसंपक्कं न कश्चित् प्रव्रजतीति एवं परिहानी, अभोजे भक्तादिग्गहणं दृष्ट्वा धर्म'भिमुखा पूर्वप्रतिपन्नगा वा विपरिणमंते, श्वपाकादिसमाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org