________________
२०७
उद्देशक : १६, मूलं-१०७३, [भा. ५५८५]
चू-तिविधं पिउद्दिसंतस्सचउगुरुगा, अहवा-काल-तव-उभएहिं गुरुगा कायव्वा ॥एतेसु उद्दिवसु य अनाउ8 तस्स इमं कालगतं पच्छित्तं[मा.५५८६] सत्तरत्तं तवो होति, ततो छेतो पहावती।
छेदेण छिन्नपरिभाए, ततो मूलं तओ दुगं । चू-सत्तदिवसे चउगुरुगं । अन्ने सत्तदिवसे छल्लहुँ । अन्ने सत्तदिने छग्गुरुं । अन्ने सत्तदिने छेदो । मूलं एक दिनं, अणवट्ठ एक्कदिणं । एक्कतीसइमे दिणे पारंचियं । अहवा - बितितो इमो आदेसो-एकवीसं दिवसे तवो पूर्ववत् । तवोवरि सत्तदिवसे चउगुरु छेदो । अन्ने सत्तदिवसे छल्लहुछेदो । अन्ने सत्तदिवसे छगुरुछेदो, ततो मूलऽणवठ्ठपारंचिया पणयालीसइमे दिवसे । अहवा - छेदे ततितो आदेसो - पनगादि सत्त सत्त दिणेहि नेयव्यो, एत्थ छत्तीसुत्तरसत्तदिवसे पारंचियं च पावति । जम्हा एते दोसा तम्हा संविग्गो गीयत्थो उद्दिसियव्वो।। [भा.५५८७] छट्ठाणविरहियं वा, संविग्गंवा वि वयति गीयत्थं ।
चउरो वि अनुग्घाया, तत्थ वि आणादिणो दोसा ।। कू-एयंपि संविग्गगीयत्थंछट्ठाणविरहय।जतिमामकंकाहियंपासणियसंपसारियंउद्दिसावेति तो चउगुरुगा आणादिया दोसा॥ [भा.५५८८] छट्ठाणा जा नितिओ तब्बिरहियकाहिगादिया चउरो।
तेविय उद्दिसमाणो, छट्ठाणगताण जे दोसा ॥ घू-गतार्था । एत्थ विसत्तरत्तादितवच्छेदविसेसाय सव्वे भाणियब्वा । एतस्स इमोअववातो - गीयत्थस्स संविग्गस्स असति गीयत्थं असंविग्गं पव्वजसुतेण एगपक्खियं उद्दिसति, एवं कुलगणसंधिचयं पि, एवंपिता ओसन्नो गतो।। [भा.५५८९] ओहावित-कालगते, जाविच्छा ता तह उद्दिसावेति ।
अव्बत्ते तिविहे वी, नियमा पुण संगहट्टाए । चू-जोओहावितो सोसास्ववितो लिंगत्योगियत्थोवा, सोविऽन्नेणंगवेसियव्बो, अप्पसागारियं च विन्नवियब्बो, जाहे नेच्छति अप्पणा य अन्नं आयरियं इच्छति ताहे उद्दिसावेति । “अव्वत्तो तिविहो' पढमभंगवजा ततो भंगा, अहवा - तिविहो अव्वत्तो तिविहे वि कुले गण संघे य उद्दिसावेति । एतेसिं दोण्ह विपगाराणं उद्दिसावेतो नियमा संगहनिमित्तं उद्दिसावेति । कालगए वि एस चेव विही, नवरं - चोदन-तावणा नत्थि॥ [भा.५५९०] वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिए ।
निक्खिवणे तम्मि चत्ता, जमुद्दिसे तम्मि ते पच्छा। धू-जो वत्तस्स भिक्खुस्स गमो सो गमो गणावच्छेदए आयरियाणं । इमं पाणत्तं-जइनाणसणनिमित्तं गच्छति अप्पणोय से आयरिओ संविग्गो तस्सपासे निक्खिविउंगच्छं अप्पबितितो ततितो वा गच्छति । अह से अप्पणो आयरिओ असंविग्गोतो ते साधूजति तस्स पासि निक्खिविउं गच्छति तो तेन ते चत्ता भवंति, तम्हा न निक्खियब्बा नेयव्वा । तेन तेजेन तेन पगारेण तेय घेत्तुं जत्थ गतो तत्थ पढमं अप्पानं निक्खिवति, पच्छा भणति - "जहा मे अहं, तहा मे इमे वि" । "तम्मि ते पच्छा" तस्स सिस्सा भवंति ।।
सामवात।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org