________________
उद्देशक : १६, मूलं-१०७३, (भा. ५५७२]
२०५
चू-केसि चि आयरियाणं कुले गणे वा महाकप्पसुयं अस्थि । तेहिं गणसंठिती कया - “जो अम्ह आवकहियसीसत्ताए उवट्ठाइ तस्स महाकप्पसुयं दायव्वं, नो अन्नस्स" । अन्नतो गणे विजमाणे अविजमाणे वा महाकप्पसुतंउद्दिष्टेआयरिएतम्मि गहिए सो पुरिल्लाणंचेव, न वाएंतस्स, जेन तेसिं सा सेच्छा।नजिनगणहरेहि भणियं- “आवकहियसीससाएउवगयस्सेव सुयं देयमिति"।। दंसट्ठा[भा.५५७३] विजा-मंत-निमित्ते, हेतूसत्थट्ट दंसणट्ठाए।
चरितट्ठा पुव्वगमो, अहव इमे होति आएसा ।। चू-हेतुसत्थ-गोविंदनिजुत्तादियट्ठा उवसंपज्जति । चरित्तट्ठा इमो आदेसो[भा.५५७४] आयरिय-उवज्झाए, ओसन्नहाविते व कालगते।
ओसन्न छविहे खलु, वत्तमवत्तस्स मग्गणता ।। घू-आयरिओ ओसन्नोजातो, ओघातितो वा गिहत्थो जातो, कालयतोवा। जति ओसन्नो तो छण्हं अन्नतरो-पासत्यो, ओन्नो, कुसीलो, संसत्तो, नीतितो, अहाच्छंदो य ।जो यतस्ससीसो आयरियपदे जोग्गो सोत्तो अवत्तो वा ।। [भा.५५७५] वत्ते खलु गीयत्थे, अव्वत्तवएण अहवऽगीयत्थे।
वत्तिच्छ सार पेसण, अहवा सन्ने सयं गमणं ।। घू-वत्तो वएण, सुएणवत्तो गीयत्थो । एस पढमभंगो । वत्तो वएण, सुएण अवत्तो । एस अस्थतो बितियभंगो । अव्वत्तो वएण, सुएण वत्तो । एस अत्यतो ततियभंगो । अव्वत्तो वएण अहवाअगीयत्थत्ति । एस चउत्थो भंगो । पढमभंगिल्लो जोवत्तो तस्स इच्छा गणं सारेति वान वा। अहवा - तस्स इच्छा अन्नं आयरियं उद्दिसइ वा न वा, जाव न उद्दिसति ताव गणं सारवेति । अहवा - तं आयरियं दूरत्यं “सारेति" ति - चोदेति साधुसंघाडगपेसणेण । अह आसन्ने सोय आयरितो तो सयमेव गतुं चोदेति ।। चोदने इमं कालपरिमाणं[भा.५५७६] एगाह पनग पक्खे, चउमासे वरिस जत्थ वा मिलती ।
___चोयति चोयावेति य, अनिच्छे वट्टावए सयंतू॥ चू-अप्पणा चोदेति, सगच्छ-परगच्छिच्चेहिं वा चोतावेति, सव्वहा अणिच्छे समत्थो सयमेव गणं वट्टावेति ।। अहवा[भा.५५७७] अन्नं च उद्दिसावे, पंतावणट्ठा न संगहट्ठाए।
जति नाम गारवेण वि, मुएजऽनिच्छे सयं ठाति ।। धू-न गच्छस्स संगहोवग्गहनिमित्तं आयरियं उद्दिसति, आतावणट्ठा उद्दिसति । तत्थ गतो भणति- “अहं अन्नं वा आयरियं उद्दिसावेमि, जइतुब्भे एत्ततो ठाणातो न उवरमह"।सो चिंतेति "मए जीवंते अन्नं आयरियं पडिवजति, मुयामि पासत्थत्तणं", जइउवरतो तो सुंदरं । सव्वहा तम्मि अनिच्छे जइ समत्थो तो अप्पणा गच्छाधिवो ठाति । गतो पढमभंगो । इमो बितियभंगो[भा.५५७८] सुतवत्तो वयवत्तो, भणति गणं ते न सारिउं सत्तो।
सगणं सारेहे तं, अन्नं व वयामो आयरियं ।। -असमत्थो अप्पणो गच्छं वट्टावेउं सोतं आयरियं ताव भणति - "अहं असमत्थो गच्छं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org