________________
उद्देशक : १६, मूलं- १०७३, [भा. ५५२१/
[ भा. ५५२१]
सुतसुहदुक्खे खेत्ते, मग्गे विनए य होति बोधव्वे । उवसंपया उ एसा, पंचविहा देसिता सुत्ते ॥
चू- उवसंपदासु इमो आभवंतववहारो[भा. ५५२२]
सुत्तम्मि नालबद्धा, नातीबद्धा व दुविहमित्तादी । खेत्ते सुहदुक्खे पुण, पुव्वसंधुय मग्गदिट्ठादी ||
धू- सुत्तोवसंपदा दुविधा- पढंते अभिधारेंते य । दुविधाए वि सुत्तोवसंपदाए छ नालबद्धा इमे माता पिता भ्राता भगिनी पुत्तो धूता ।
एतेसिं परावि सोलस इमे - माउम्माता पिता भ्राता भगिनी, एवं पिउणो वि चउरो, भाउपुत्तो घूया य, एवं भगिनी पुत्तधूयाण वि दो दो, एते सोलस, छ सोलस य बावीसं, एते नालबद्धा, सुत्तोवसंपन्नो लभति । खेत्तोवसपन्नो बावीसं पुव्वपच्छसंधुया य मित्ता य लभति । सुहदुक्खी पुण बावीस पुव्वपच्छसंथुया य लभंति । मग्गोवसंपन्नतो एते सव्वे लभंति दिट्ठा भट्ठा य लभति । विनओवसंपदाते सव्वं लभति, नवरं विनयाणरिहस्स न वंदनाविनयं पउंजति । "सगे ठाण" त्ति - पव जाए सुतेन य जो एगपखी पढमं तत्थ य उवसंपजति, पच्छा कुलेण सुएण य जो एगपक्खी, पच्छा सुएणय जो एगपक्खी, पच्छा सुएण गणेण य जो एगपक्खी, तस्स वि पच्छा बितियभंगेसु, पच्छा चउत्थभंगे, एवं उवसंपदाते ठायंति । अहवा "सट्टाणे "त्ति - सुत्तत्थिस्स जस्स सुयं अत्थि तं सट्टाणं एवं सुहदुक्खियस्स जत्थ वेयावच्चकरा अत्थि, खेत्तोवसंपदत्थिस्स जस्स वत्थभत्तादियं अत्थि, मग्गोवसंपदत्थिस्स जत्थ मग्गं अत्थि, विणयोवसंपदत्थिस्स जत्थ विनयकरणं जुञ्जति । एते सट्ठाणा एतेसु उवसंपदा || नाणट्ठोवसंपदा गता । इदानिं दंसणट्ठा भणति । कहं वा दंसणट्ठा गम्मति ?, उच्यते
-
[ भा. ५५२३] कालियपुव्वगते वा, निम्माओ जदि य अस्थि से सत्ती । दंसनदीवगहेडं, गच्छइ अहवा इमेहिं तू ।
१९७
चू- कालियसुते पुव्वगयसुते वा जं वा जम्मि काले पतरति सुत्तं तम्मि सुत्तत्थतदुभएसु निम्मातो ताहे जड़ से दंसनदीवगेसु गहणधारणसत्ती अत्थि ताहे अप्पणो परस्स य दरिसणं दीवगत्ति दीप्तं करोति हेतुः कारणं तानि दर्शनविशोदनानीत्यर्थः । अहवा - इमेहिं कारणेहिं गच्छति । [ भा. ५५२४ ] भिक्खुगा जहि देसे, बोडिय-थलि निण्हएहि संसग्गी । तेसिंपन्नवण असहमाणे वीसज्जिते गमणं ।।
For Private & Personal Use Only
धू- जत्थ गामे नगरे देसे वा भिक्खुग-बोडिय-निण्हगाण वा थली तत्थ ते आयरिया ठिता, तेहिं सद्धि आयरियसंसग्गी - प्रीतिरित्यर्थः । ते य भिक्खुमादी अप्पणो सिद्धतं पन्नवेंति, सो य आयरिओ तेसिं दक्खिण्णेण तुण्डिक्को अच्छति ।।
।
[ भा. ५५२५] लोगे वि य पिरवाओ, भिक्खुयमादी य गाढ चमढेंति । विप्परिणमंति सेहा, ओभामिज्जति सड्डा य ॥
- एते भिक्खूमादी जागा, इमे पुण ओदणमुंडा, ते य भिक्खुमादी अम्हं पक्खं गाढं चमढेति, सेह सड्डा य विपरिणमंति, भणंति य एते सेयभिक्खु धम्मवादिणो, जइ सामत्थं अत्थि
तो म्हं उत्तरं देंतु, एवं सपक्खु सड्ढा ओहाविज्जति ।
Jain Education International
www.jainelibrary.org