________________
उद्देशक : १६, मूलं-१०७३, [भा. ५४६८]
१८९
एवं चेव । इदामि परिसिल्लस्स व्याख्या[मा.५४६९] पाउतमपाउता घट्ट मह लोखुर विविहवेसधरा ।
परिसिल्लस्स तु परिसा, थलिए व न किंचि वारेति ।। [भा.५४७०] तत्थ पवेसे लहुगा, सचित्ते चउगुरुंच नायव्वं ।
उवहिनिप्फण्णं पि य, अचित्त देते य गिण्हते ।। चू-परिसिल्लो सव्वस्ससंविग्गासंविग्गस्स परिसनिमित्तंसंगहंकरेति । घंटा फेणादिणा जंघाओ, तेल्लेण केसे सरीरं वा मद्धेति, थलि त्ति देवद्रोणी । सेसं कंठं ।।
इदानि “पिसुत गुरुहिं पिसेतो मि" त्ति एतेसिं व्याख्या[भा.५४७१] ढिंकुण-पिसुगादि तहिं, सोउं नातुंव सनियत्तते ।
अमुग सुतत्थनिमित्ते, तुझंति गुरूहि पेसवितो।। घू.चोदगाह- “गुरूहिं पेसिओ मित्ति भणंतस्स को दोसो' ? आचार्याह[भा.५४७२] आणाए जिनवराणं, न हु बलियतरा उ आयरियआणा।
जिनआणाए परिभवो, एवं गव्वोअविणओ य॥ धू-जिणिंदेहिं चेव भणियं णिद्दोसो विधिमागतो पडिच्छियव्दो ति, नो आयरियानुवत्तीए पडिच्छियव्वो, जिनाणा यपराभविता भवति, पेसंतस्स उवसंपजंतस्स पडिच्छितस्स वि तिण्हि वि गव्वो भवति, तित्थकराणं सुयस्स य अविनओ कओ भवति ॥
जो जं अभिधारेउं पट्टितो तत्थ जो अच्चासंगेण गतो सो सुद्धो[भा.५४७३] अन्नं अभिधारेतुं, पडिसेह परिसिल्ल अन्नं वा।
पविसेते कुलातिगुरू, सचित्तादिं च से हातुं ।। घू-जो पुण अन्नं अभिधारेउं अपडिसेहगस्स पडिसेहगस्स परिसिल्लस्स अन्नस्स वा पासे पविसति पच्छा कुलगणसंघथेरेहिं नातो तो जं तेन सचित्ताचित्तादि उवणीयंतं से हरंति ॥ [भा.५४७४] तेदोवुवालभित्ता, अभिधारिजंति देति तं थेरा।
घट्टण वियारणं ति य, पुच्छा विष्फालनेगट्ठा ।। खू-कीस तुमं अन्न अभिधारेत्ता एत्थ ठितो जेन य पडिच्छितो? सो वि भण्णति - "किं ते एस पडिच्छितो?" तं सचित्तादिगं थेरा जो पुवअभिधारितो तस्स विसज्जंति । सेसं संठं ।। [भा.५४७५] घट्टेउं सच्चित्तं, एसा आरोवणा य अविहीए ।
बितियपदमसंविग्गे, जयणा ए कयम्मि तो सुद्धो॥ खू- “घट्टण"त्तिपुच्छा, जइनिकारणे तत्थ ठितोतोसचित्तादी हरेज, पच्छित्तंच सेअविधिपदे दिञ्जति, निकारणे तिवुत्तं भवति । पडिसेहगस्स अवाओ भण्णति - “बितियपद" पच्छद्धं । जं सो अभिधारेति सो असंविग्गे ताहे जयणाए पडिसेहं करेंति । का जयणा?, पढमं सव्वेहि भणावेति, मातत्थ वच्चाहि, पच्छा अप्पणोवि भणावेज, पुच्चुत्तेण वा सीसपडिच्छगवावारणपयोगेण धरेज्जा, नदोसो। एवं करेंतो कारणे सुज्झति, नवरं-जंतत्थ सचित्ताचित्तंसव्वं पुब्वाभिधारियस्स पयडेयब्वं । इदमेवत्थं भण्णति[भा.५४७६] अभिधारेते पासस्थमादिणो तं च जइ सुतं अस्थि ।
जे अपडिसेहदोसा, ते कुव्वंता हि निद्दोसो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org