________________
१८६
निशीथ-छेदसूत्रम् -३-१६/१०७२ कालियदिविवाए भणितेहि, अहवा-अमणिएहिंवा सम्मोहेउं अप्पणोपासे निरंभति-धरतीत्यर्थः। अधवा-जो एवं पन्नवेति सो चेव अबहुस्सुओ अगीयत्थो वा तरुणो मंदधम्मो वा । सेसं कंठं। [भा.५४९] जत्तो चुतो विहारा, तं चेव पसंसए सुलभबोही ।
ओसन्नविहारं पुण, पसंसए दीहसंसारी॥ चू-जत्तो चुतो विहारा, संविग्गविहारातो चुओ तं पसंसति जो सो सुलभबोधी । जो पुण ओसन्नविहारं पसंसति सो दीहसंसारी भवति ।। [भा.५४५०] बितियपदमणप्पज्झे, वएज अविकोविए व अप्पज्झे।
जाणते वा विपुणो, मयसा तव्वादिगच्छट्ठा। मू.(१०७३) जेभिक्खू खुसिरातियगणातोअवुसिराइयंगणं संकमइ, संकमंतवासाइजइ।। [भा.५४५१] वुसिरातियागणातो, जे भिक्खू संकमे अवुसिराति।
दुसिरातिया वुसिं वा, सो पावति आणमादीणि ॥ चू-वुसिरातियातो वुसिराइयं चउभंगो कायब्यो। चउत्थभंगो अवत्यु । ततियभंगे अनुन्ना पढम-बितिएसु संकमो पडिसिद्धो । पढमे संकमंतस्स मासलहुं । बितिए चउलहुं । चोदगाह - "जुत्तं बितिएपडिसेहो, पढमभंगे किं पडिसेहो"? आचार्याह -तत्थ निकारणेपडिसेहो, कारणे पुणो पढमभंगे उवसंपदं करेति ।।साय उवसंपया कालं पडुच तिविहा इमा[मा.५४५२] छम्मासे उवसंपद, जहन्न बारससमा उ मज्झिमिया।
आवकहा उक्कोसे, पडिच्छसीसे तु जाजीवं ॥ धू-उवसंपदा तिविहा- जहन्ना मज्झिमा उक्कोसा।जहन्ना छम्मासे, मज्झिमा बारसवरिसे, उक्कोसा जावजीवं । एवं पडिच्छगस्स सीसस एगविहो चेव जावजीवं आयरिओ न मोत्तव्यो । [मा.५४५३] छम्मासे अपूरेतो, गुरुगा बारससमा चउलहुगा ।
तेन परं मासियं तू, मणितं पुण आरतो कज्जे। धू-जेन पडिच्छगेणं छम्मासिया कया सो जति छम्मासे अपूरित्ता जाति तस्स चउगुरुगा। जेन बारसवरिसाकया ते अपूरित्ता जाइ चउलहुं । जेन जावजीवं उवसंपदा कता सो जाइ तस्स मासलहुं । छण्हं मासाणं परेण निक्कारणे गच्छंतस्स मासलहुँ । जेन बारससमा उवसंपदा कया तस्स वि छम्मासे अपूरेतस्स चउगुरुगा चेव । बारसमातो परेण निक्कारणे मासलहुं । जेन जावजीवोवसंपयाकया तस्स छम्मासे अपूरेतस्स चउगुरुगाचेव, तस्सेव बारससमाओचउलहुगा।।
एससोही गच्छतो नितस्स भणितो । गछे पुण वसंतस्स इमे गुणा[भा.५४५४] भीतावासो रतीधम्मे, अनायतणवजणं ।
निग्गहो य कसायाणं, एयं धीराण सासणं ।। "भीतावासो"ति अस्य व्याख्या[भा.५४५५] आयरियादीण भया, पच्छित्तभया न सेवति अकजं ।
वेयावच्चऽज्झयणेसु सज्जते तदुवयोगेणं ।। चू-पुव्वद्धं कंठं । रतीधम्मे अस्य व्याख्या- "वेयावच्च" पच्छद्धं । आयरियादीणं वेयावच्चं करेति । अज्झयणं ति सज्झायं करेति । तदुवओगो सुत्तत्थोवओगो, तेन सुत्तत्थोवओगेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org