________________
१६०
[ भा. ५२७५] तिरियनिवारण अभिहणण मारणं जीवघातो नासंते । खरिया छोभ विसाऽगणि, खरए पंतावणादीया ॥
निशीथ - छेदसूत्रम् -३-१६ / १०६०
चू- सच्चे वि गोणादी तिरिया निवारिजंता सिंगादिणा आहणेज, तत्थ परितावणादि जाव मरणं भवे, सो वा निवारितो जीवघातं करेंतो वच्चेज्जा । खरिया य निवारिता छोभगं देज्ज - "एस मे समणो पत्थेति”, विसगरादि वा देज, वसहिं वा अगनिणा झामेज्ज । खरगो वि पदुट्ठो पंतावणादि करेज्ज, भायणाणि वा विनासेज्ज, सेज्जातरं वा पंतावेज || तेनगा इमेहिं कारणेहिं उदगं हरेज्जा[भा. ५२७६ ] आसन्नो य छनूसवो, कज्जुं पि य तारिसेण उदएण | तेनाण य आगमणं, अच्छह तुण्डिक्कगा तेन ॥
चू- आसन्न छणे ऊसवे वा, छणो जत्थ विसिद्धं भत्तपानं उवसाहिजति, ऊसवो जत्थ तं च उवसाधिज्जति, जनोय अलंकिय विभूसितो उज्जाणादिसु मित्तादिजणपरिवुडो खज्जादिणा उवललति । तम्मि छणे ऊसवे वा तारिसेण उदगेण अवस्सं कज्जं ।
तम्मिय अप्पणी गिहे अविजमाणे उदगतेनणट्ठाए आगता तेना । ताहे अगीता भणंति - “तेना आगता, अच्छह भंते! तुण्डिक्का, न कप्पति कहेतुं अयं तेनो, अयं उवचरए” त्ति । अधवा - तेना आगता संजतेहिं दिट्ठा। ते तेनगा भणंति - “तुण्डिक्का अच्छह, मा भे उद्दविस्सामो” ॥ [भा. ५२७७] उच्छवछणेसु संभारितं दगं ति सितरोगितट्ठा वा । दोहल- कुतूहलेण व, हरंति पडिसेवियादीया ॥
- तेसु छनूसवेसु तिसिया पीयणट्ठाए उदगं वासवासियं कप्पूरपाडलावासियं वा चउपंचमूलसंभारकयं वा रोगियस्सट्ठाए अवहरंति, गुव्विणीए वा डोहलट्ठाए, कोउगेण वा केरिसो एयरस साओ ? त्ति, पडिसेविता अन्ने वा अवहरति ।।
[ भा. ५२७८ ]
- तेनगा घेत्तुं उदगं गता जत्थ गंतव्वं । अप्पणी य कज्रेण सागारिओ पभाए आगतो । मुद्दाभेदं दट्टु भणाति- “अज्जो ! सउणो वि, "नेहुं" ति गिहं, सो वि ताव अप्पणो गिहं रक्खति, तुब्भेहिं इमं न रक्खियं" ॥
[भा. ५२७९ ]
6
गहितं च तेहि उदगं घेत्तूण गता जतो सि गंतव्वं । सागारितो उ भणती, सउणो वि य रक्खती नेडुं ।
भाद, सजलं व हितं दगच परिसडितं । केण हियं ? तेनेहिं, असिट्ठ भद्देतर इमे तू ॥
चू- अहवा - जलेण भरियं भायणं दगं च परिसडियं । तत्थ दठ्ठे सागारिगो पुच्छति - केनहियं । साहू भांति - तेनेहिंति । तत्थ जति तेनगं वन्नरूवेण कहेति तो बंधणादिया दोसा, “असिडि ति अकहिते भद्ददोसा "इतरे" त्ति पंतदोसा य इमे ॥
[भा. ५२८० ]
[ भा. ५२८१ ]
[भा. ५२८२ ]
Jain Education International
लहुगा अनुग्गहम्मी, अप्पत्तियधम्मकंचुगे गुरुगा । कडुग-फरुसं भणते, छम्मासो करभरे छेओ ।। मूलं सएज्झएसुं, अणवट्टप्पो तिए चउक्केसु ! रच्छ - महापहेसु य, पावति पारंचियं ठाणं ।। एगमनेगे छेदो, दिय रातो विनास गरहमादीया । जं पाविहिंति विहनिग्गतादि वसहिं अलभमाणा ॥
For Private & Personal Use Only
www.jainelibrary.org