________________
निशीथ - छेदसूत्रम् -३ - १६ / १०६०
चू- "इहरे" ति - अपञ्चक्खं सुतिमेत्तोवलद्धं, “इमं" ति पञ्चक्खं, जं पि अम्हे उन्होदगाद विगतजीवं पिवामो तस्स वि सत्योवहयस्स अन्नहाभूतस्स रसो नत्थि, इति एवं चिंतेउं धारोदगादि सेवइ ॥ तम्मि पडिसेविते इमे दोसा
[ भा. ५२६४]
१५८
विगयम्मि कोउहल्ले, छट्टवयविराधनं ति पडिगमणं । durga ओधाणे, गिलाण सेहेण वा दिट्ठो ।।
- तम्मि उदगे आसेविए विगते उदगरसकोउए छटुं रातीभोयणविरति वयं भग्गं, तम्मि भग्गे सवयाण विभंगो, ताहे "भग्गव्वतो मि” त्ति स गिहे पडिगमणं करेज, वेहानसं वा करेज्ज, विहाराओ वा ओहाण करेज, गिलाणेण सेहेण वा अभिणवधममेण दिट्ठो तं पडिसेवंती ॥ ताहे गिलाणो इमं कुञ्जा
[ भा. ५२६५ ] तण्हातिओ गिलाणो, तं दिस्स पिएज्ज जा विराधनया । एमेव सेहमादी, पियंति अप्पच्चओ वा सिं ।।
चू- तं दद्धुं पिवंतं गिलाणो वि तिसितो पिवेज, अतिसितो वा कोउएण पिवेज्जा । तेन पीएण अपत्थेण जा अनागाढादिविराधना तन्निष्फन्नं पच्छित्तं तस्स साधुस्स भवति । अह उद्दाति तो चरिमं । एवं सेहेण वि दिट्टे सेहो वि पिवेज्जा, सेहस्स वा अपञ्चओ भवेज्ज, जहेयं मोसं तहऽन्नं पि ।।
अहवा
[ भा. ५२६६ ] उड्डाहं च करेजा, विष्परिनामो व होज्ज सेहस्स । तेन व तेनं, खंडित भिन्ने व विद्धे वा ॥
-सो वा सेहो अन्नमन्नस्स अक्खंतो उड्डाहं करेजा । अहवा - सेहो अयाणंतो भणेज्ज - "एसं तेनो आहरेइ" त्ति उड्डाहं करेजा, तं वा दद्धुं सेहो विपरिणमेज, विपरिणतो सम्मत्तं चरणं लिंगं वा छड्डेज । अगिलाणसाधुणा गिलाणेण वा सेहेण वा एतेसिं अन्नतरेण उदगं गेण्हंतेन तं उदगभायणं खंडियं भिन्नं वा वेहो से वा कतो ॥ अधवा
[भा. ५२६७ ]
फेडितमुद्दा तेनं, कज्जे सागारियस्स अतिगमनं ।
इमं तेनेहिं, तणाणं आगमो कत्तो ॥
चू- मुद्दियस्स वा मुद्दा फेडिया, अप्पणो य कज्रेण सागारितो "अइगतो"त्ति पविट्ठो तेन दिट्ठे । दिट्ठे भणाति - ण इमं खंडियं ? भिन्नं वा ? साहू भांति - तेनेहिं । ताहे सागारितो भणइ" तेनाणं आगमो कहं जातो ? जो अम्हेहिं न नातो" || ताहे सागारिगेण चित्तेण अवधारितं"एतेहिं चेव उदगं पीतं भायणं वा खंडियं भिन्नं वा ।" तत्थ सो भेद्दो हवेज पंतो वा । भद्दो इमं भणेजा
[ भा. ५२६८ ] इहरह वि ताव अम्हं, भिक्खं च बलिं च गेण्हह न किंचि । एहि खु तारिओ मि, गेम्हह छंदेण जेनऽट्टो |
चू-एयं उदगग्गहणं मोत्तुं “इहरह वि"त्ति चरगादिसामण्णं भिक्खग्गहणकाले जं कुटुंबप्पगतं ततो भिक्खं अम्हं घरे न हिंडह, जं वा देवताणं वलीकयं ततो उव्वरियं पि न गेव्हह, इहि पुण उदगग्गहणेन अनुग्गहो कतो, संसारातो य तारिता । एत्थ जेन भे अन्नेन वि अट्ठो तं पितुब्भे छंदेण अप्पणी इच्छाए पजत्तियं गेण्हह || इमं भद्दपंतेसु पच्छितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org