________________
१०६
महाप्रत्याख्यान-प्रकिर्णकसूत्रं १११ छा. असंयमत्वापकर्षणं (असंयमाद्विरमण) उपधिविवेककरणमुपशमः (च)।
अप्रतिरुगयोगविरतः क्षान्तिर्मुक्तिर्विवेकश्च ॥ मू. (११२)
एवं पञ्चक्खाणं आउरजण आवईसु भावेण । अन्नयरं पडिवण्णो जंपतो पावइ समाहिं ।।
एतप्रत्याख्यानमातुरजन आपत्सु भावेन ।
अन्यतरत्प्रतिपन्नो जल्पन (यत्प्राप्तः) प्राप्नोति समाधिम् ॥ मू. (११३) एयंसि निमित्तंमी पच्चक्खाऊण जइ करे कालं।
तो पञ्चखाइयव्वं इमेण इक्केणवि पएणं॥ छा. एतस्मिन् निमित्ते प्रत्याख्याय यदि (यति) करोति कालम् ।
तत् प्रत्याख्यातव्यमनेनैकेनापि पदेन ।। मू. (११४) मम मंगलमरिहंता सिद्धा सहू सुयं च धम्मो य।
तेसिं सरणोवगओ सावजं वोसिरामित्ति॥ मम मङ्गलमर्हन्तः सिद्धाः साधवः श्रुतं च धर्मश्च ।
तेषां शरणमुपगतः सावधं व्युत्सृजामीति ।। मू. (११५) अरहंता मंगलं मज्झ, अरहंता मज्झ देवया ।
अरहते कित्तइत्ताणं, वोसिरामित्ति पावगं ।। अर्हन्तो मङ्गलं मम अर्हन्तो मम देवताः।
अर्हतः कीर्तयित्वा व्युत्सृजामीति पापकम् ।। मू. (११६) सिद्धा य मंगलं मज्झ, सिद्धाय मज्झ देवया।
सिद्धे य कित्तइत्ताणं, वोसिरामित्ति पावगं ।। सिद्धाश्च मङ्गलं मम सिद्धाश्च मम देवताः।
सिद्धांश्च कीर्तयित्वा व्युत्सृजामीति पापकम् ॥ मू. (११७) आयरिया मंगलं मज्झ, आयरिया मज्झ देवया।
आयरिए कित्तइत्ताणं, बोसिरामित्ति पावगं ।।
आचार्या मङ्गलं मम आचार्या मम देवताः।
आचार्यान् कीर्तयित्वा व्युत्सृजामीति पापकम् ।। मू. (११८) उज्झाया मंगलं मज्झ, उज्झाया मज्झ देवया।
उज्झाए कित्तइत्ताणं, वोसिरामित्ति पावगं । उपाध्याया मङ्गलं मम उपाध्याया मम देवताः।
उपाध्यायान् कीर्तयित्वा व्युत्सृजामीति पापकम् ॥ मू. (११९) साहू य मंगलं मज्झ, साहू य मज्झ देवया ।
साहू य कित्तइत्ताणं, वोसिरामित्ति पावगं ।। छा.
साधवश्च मङ्गलं मम साधवश्च मम देवताः । साधूश्च कीर्तयित्वा व्युत्सृजामीति पापकम् ।।
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org