________________
मू०२३
रागंबंधं पओसंच, हरिसं दीण भावयं ।
उस्सुगत्तं भयं सोगं, रई अरइंच वोसिरे ॥ वृ. 'बझं' । बाह्यपात्रादि लक्षणं अल्पतरं कषायादि लक्षणं बंधमित्यर्थः । बंधशब्दः त्रिपदं।योज्यः। प्रद्वेषंमत्सरं हर्षः स्वजनामालापकादौ मेमहती पूजा भाविभीतीदीना वा भावतातां प्रत्यनीकायमानादौ । ऊशुकत्वं प्रतिबंधं सारवस्तुष्वितिज्ञ परिज्ञया परिजानामि । प्रत्याख्यान परिज्ञया परिहरामि निर्ममत्वमुपस्थित आश्रितः । आलंबनं च आश्रितः । मम आत्मैवाराधना हेतुरवशेषं च शरीरो पथ्यादि व्यत्सृजामि॥ मू. (२४) ममत्तं परिवजामि, निम्मत्तं उवट्ठिओ।
आलंबणं च मे आया, अवसेसंच वोसिरे ।। वृ. ममत्वं प्रतिबंधुसारवस्तुष्वतिज्ञ परिज्ञया परिजानामि । मू. (२५) आया हु महं नाणे आया मे दंसणे चरिते य।
आया पच्चक्खाणे आया मे संजमे जोगे। वृ.आत्माममज्ञान विषये आलंबनस्फुटंभवतु।दर्शनेचारित्रेपिचात्मैव तथा प्रत्याख्यानेपि भक्त परिज्ञारूपे । संयमे सर्वविरतिरूपे प्रशस्तयोगत्रयरूपेममात्मैवालंबनं । यत एत साध्यानि ज्ञानदर्शन चारित्राणि तानि चात्मनः कदाचिन्न भिन्नानि आत्मानो पादानेतान्यत्युक्तानि मू. (२६) एगो वच्चइ जीवो, एगो चेवुववजई।
एगस्स चेव मरणं, एगो सिज्झइ नीरओ।। छा.. (२६) ___एको व्रजति जीवः एकश्चैवोत्पद्यते ।
एकस्य चैव मरणं एकः सिध्यति नीरजस्कः ।। मू. (२७) एगो मे सासओ अप्पा, नाणदंसणसंजुओ।
सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा।। छा. (२७) एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः।
शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ।। मू. (२८)
संजोगमूला जीवेणं, पत्ता दुक्खपरंपरा।
तम्हा संजोगसंबंध, सव्वभावेण (सव्वं तिविहेण) वोसिरे ॥ छा. (२८) संयोगमूला जीवेन प्राप्ता दुःखपरम्परा ।
तस्मात्संयोगसंबन्धं सर्वभावेन (सर्वं त्रिविधेन) व्युत्सृजामि॥ मू. (२९) मूलगुणे उत्तरगुणेजे मे नाराहिया पमाएणं ।
तमहं सव्वं निंदे पडिक्कमे आगमिस्साणं ।। वृ.प्राणातिपात पातादयःतुवर्णपिंडिविशुध्यादयः येमयानाधारितान् सम्यकपरिपालिताः प्रमादेन । तदहं नाराधनं सर्वं निरवशेषं निंदामि आत्मसाक्षिकं आगमेष्याणागामानिनां (मूलोत्तरगुणानां विराधनां) प्रत्याख्यामि।
सत्त भए अट्ठ मए सन्ना चत्तारि गारवे तिन्नि । आसायण तेत्तीसं रागं दोसं च गरिहामि।
मू. (३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org