________________
अध्ययनं 9
वेति । तते णं से दारए वेदणाभिभूए समाणे महता महता सद्देणं आरसति ।
तते णं सेणिए राया तस्स दारगस्स आरसितसद्द सोच्चा निसम्म जेणेव से दारए तेणेव उवा० २ तं दारगं करतलपुडेणं गिण्हइ २ तं अग्गंगुलियं आसयंसि पक्खिवति २ पूइं च सोणियं च आसएणं आमुसति । तते गं से दारए निव्वुए निव्वेदणे तुसिणीए संचिट्ठइ, जाहे वि य णं से दारए वेदनाए अभिभूते समाणे महता महता सद्देणं आरसति ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवा० २ तं दारगं करतलपुडेणं गिण्हति तं चैव जाव निव्वेयणे तुसिणीए संचिट्ठइ ।
तणं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदसूरदंसणियं करेति जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिष्पन्नं नामधिजं करेति, जहा णं अम्ह इमस्स दारगस्स एगंते उकुरिडियाए उज्झिमाणस्स अंगुलिया कुक्कडपिच्छएणं दूमिया, तं होउ णं अम्हं इमस्स दारगस्स नामधे कुंणिए । तते णं तस्स दारगस्स अम्मापियरो नामधिज्जं करेति कूणिय त्ति । तते गं कतरस कूणियस्स आनुपुव्वेणं ठितिवडियं च जहा मेहस्स जाव उप्पिं पासायवरगए विहरति । अट्टओ दाओ ।
१९
वृ. स्थितिपतितां-कुलक्रमायातं पुत्रजन्मानुष्ठानम् ।
पू. (१४) तते णं तस्स कूणियस्स कुमारस्स अन्नदा पुव्वरत्ता० जाव समुप्पज्जित्था एवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरित्तए, तं सेयं मम खलु सेणियं रायं नियलबंधणं करेत्ता अप्पाणं महता महता रायाभिसेएणं अभिसिंचावित्तए त्तिकटु एवं संपेहेति २ सेणियस्स रन्नो अंतराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे विहरति ।
तते से कूणिए कुमारे सेणियस्स रनो अंतरं वा जाव मम्मं वा अलभमाणे अन्नदा कयाइ कालादीए दस कुमारे नियघरे सद्दावेति २ एवं वदासि एवं खलु देवाणुप्पिया! अम्हे सेणियस्स रनो वाघाएणं नो संचाएमो सयमेव रज्जसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं देवाणुपिया । अम्हं सेणियं रायं नियलबंधणं करेत्ता रङ्गं च रटुं च बलं च वाहणं च कोसं च कोट्टागारं च जनवयं च एक्कारसभाए विरिंचित्ता सयमेव रज्जसिरिं करेमाणाणं पालेमाणाणं जाव विहरित्तए । तते णं ते कालादीया दस कुमारा कूणियस्स कुमारस्स एयमट्टं विनएणं पडिसुणेति । तते णं से कूणिए कुमारे अन्नदा कदाइ सेणियस्स रन्नो अंतरं जाणति २ सेणियं रायं नियलबंधणं करेति २ अप्पाणं महता महता रायाभिसेएणं अभिसिंचावेति । तते णं से कूणिए कुमारे राजा जाते महता महता० । तते गं से कूणिए राया अन्नदा कदाइ न्हाए जाव सव्वालंकारविभूसिए चेल्लाए देवी पायवंदए हव्वमागच्छति ।
वृ. ‘अंतराणि य' अवसरान्, छिद्राणि - अल्पपरिवारादीनि, विरहो - विजनत्वम् । तुष्टिः उत्सवः हर्षः आनन्दः प्रमोदार्था एते शब्दाः ।
पू. (१५) तते णं से कूणिए राया चेल्लणं देविं ओहय० जाव झियायमाणि पासति २ चेल्लाए देवीए पायग्गहणं करेति २ चेल्लणं देविं एवं वदासी-किं णं अम्मो । तुम्हं न तुट्टी वा न ऊसए वा न हरिसे वा नाणंदे वा ? जं णं अहं सयमेव रज्जसिरिं जाव विहरामि । तते णं सा चेल्ला देवी कूणियं रायं एवं वयासि-कहण्णं पुत्ता ! ममं तुट्ठी बना उस्सए वा हरिसे वा आनंदे वा भविस्सति ? जं णं तुमं सेणियं रायं पियं देवयं गुरुजणगं अचंतनेहाणुरागरत्तं नियलबंधणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org