________________
वक्षस्कारः -७
॥३१॥
॥ ३२ ॥
॥३३॥
॥३८॥
॥३९॥
चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुणाः । तथाहिश्रीसूरेर्विजयादिदानसुगुरोः श्रीहीरसूरेरपि,
प्राप्ता वाङ्मयतत्वमद्भुततरं ये सम्प्रदायागतम् । ये जैनागमसिन्धुतारणविधी सत्कर्णधारयिता, ये ख्याताः क्षितिमण्डले च गणितग्रन्थज्ञरेखाभृतः ।। लुम्पाकमुख्यकुमतैकतमः प्रपञ्चे, रोचिष्णुचण्डरुचयः प्रतिभासमानाः । श्रीवाचका विमलहर्षवराभिधानास्ते ऽत्रादिमा गुणगणेषु कृतावधानाः ।। तथा - ये संविग्नधुरन्धराः समभवन्नाबालकालादपि, प्रज्ञावत्स्वपि ये च बन्धुरतरा प्रापुः प्रसिद्धिं पराम् । श्रीवीरे गणधारिगौतम इव श्रीहीरसूरौ गुरौ, ये राजद्विनयास्तदातनसुधाभानोः पटुर्वाकसुधाम् ॥
॥ ३५ ॥
॥ ३४ ॥सत्तर्कलक्षणविशालजिनागमाजिनागमादिशास्त्रवगाहनकलाकुशलाद्वितीयाः । श्री सोमयुगविजयवाचकनामधेयास्ते सदगुणैरपि परैर्ध्रुवमप्रमेयाः ॥ किञ्च ये वैरङ्गिकतादिकैर्वरगुणैः सम्प्राप्तसदगौरवाः, सवदियगिरः कलावपि युगे साम्नायजैनागमाः । जज्ञु श्रीवरदानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं तन्मूर्त्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैधीमताम् ॥ प्रज्ञागुणगुरुगेहं परिभावितसूरिशास्त्रवरतत्वाः । श्री आनन्दविजयविबुधपुङ्गवास्ते तृतीयास्तु ॥ अपि च-येऽद्वैतस्तृतयः कुशाग्रधिषणाः सल्लक्षणाम्भोधरा श्छन्दोऽलंकृतकिकाव्यवाङ्गमहान्यासैर्भृशं विश्रुताः ।
॥ ३६ ॥
॥ ३७ ॥
॥ ४० ॥
सिद्धान्तोपनिष्पकाशनपरा विज्ञावतंसायिता स्तत्तन्नूतनशास्त्रशुद्धिकरणे पारीणतां संश्रिताः । श्रीकल्याणविजयवरवाचकशिष्येषु मुख्यतां प्राप्ताः । श्रीलाभविजयविबुधास्ते तुर्वा इह बहूघुक्ताः ।। एतेषां प्रतिभाविशेषविलसत्तीर्थे प्रथामागते, नानाशास्त्रविचारचारुसलिलापूर्णे चतुर्णामपि । शास्त्र वाचकवाच्यदूषणमलान्मुक्ता सुवर्णाञ्चिता, सत्यश्रीरजनिष्ठ शिष्टजनताकाम्यैव वृत्ति कनी ॥ श्रीमद्विक्रमभूपतोऽम्बरंगुणक्ष्माखण्डदाक्षायणी प्राणेशाङ्कितवत्सरे (१६६०) ऽतिरुचिरे पुष्येन्दुभूवासरे । राधे शुद्धतिथी तथा रस, मिते श्रीराजधन्ये पुरे, पार्श्वे श्रीविजयादिसेनसुगुरोः शुद्धा समग्राऽभवत् ॥
For Private & Personal Use Only
५४३
Jain Education International
www.jainelibrary.org