________________
वक्षस्कारः-७
५३३
गहविमाणे देवाणंजहन्नेणंचउब्भागपलिओवमं उक्कोसेणं पलिओवमंगहविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं, नक्खत्तविमाणे देवाणं जहन्नेणं चउन्भागपलिओवम उक्कोसेणं अद्धपलिओवमं ।
नखत्तविमाणे देवीणंजहन्नेणं चउब्भागपलिओवमं उक्को० साहिअंचउब्भाग- पलिओवमं । ताराविमाणे देवाणं जह० अट्ठभागपलिओवम उक्कोसेणं चउब्भागपलिओवमं ताराविमाणदेवीणं जहण्णेणं अट्ठभागपलिओवम उक्कोसेणं साइरेगं अट्ठभागपलिओवमं ।
वृ.अथपञ्चदशं द्वारंप्रश्नविषयीकर्तुमाह-'चन्दविमाणेणंभंते!' इत्यादि, प्रायःसुगम, नवरं चतुर्भागपल्योपमस्थिति-चतुर्भागमानं पल्योपमंचतुर्भागपल्योपममिति विशेषणसमासः पल्योपमचतुर्भाग इत्यर्थ प्राकृतत्वात् पूरणप्रत्ययलोपः, एवमग्रेऽष्टभागपल्योपमादावपि बोध्यं, चन्द्रविमाने हि चन्द्रदेवः सामानिकाच आत्मरक्षकादयश्च परिवसन्ति तेनचन्द्रसामानिकापक्षया उत्कृष्टमायुर्बोध्यं, तेषामेवोत्कृष्टायुःसंबवात्, जघन्यं चात्मरक्षकादिदेवापेक्षयेति, एवं सूर्यविमानादिसूत्रेष्वपि भाव्यम्।अथ सूर्यायुःसूत्रम्-'सूरविमाणे इत्यादि, व्यक्तं, अथग्रहादीनां स्थितिसूत्राणि 'गहविमाणे'इत्यादि, एतानि त्रीण्यपि सूत्राणि निगदसिद्धानीति।
तारकाणां च सपञ्चसप्ततिसहस्राधिकषट्षष्टिकोटाकोटीप्रमाणत्वेन बहुसंस्थाकतया नामव्यवहारस्यासंव्यवहार्यत्वेन चोपेक्षा, परमेषामप्येता एव चतनोऽग्रमहिष्यो बोध्या इति।
अथ सब्वेसि गहाईण'मित्यादिपदेन सूचिताना नक्षत्राणामधिदैवतद्वारा नामप्रतिपादनाय गाथाद्वयमाहमू. (३५६) बह्मा विण्हू अवसू वरुणे अवुट्टी पूस आस जमे ।
अग्गि पयावइ सोमे रुहे अदिती वहस्सई सप्पे॥ मू. (३५७) पिउ भगअजमसविआ तट्ठा वाऊ तहेव इंदग्गी।
मित्ते इंदे निरुई आऊ विस्सा य बोद्धब्वे ।। इति। मू. (३५८) इमा संगहणी गाहा।
वृ.ब्रह्माअभिजित् १ विष्णुः श्रवणः२ वसुर्धनिष्ठा ३ वरुणः शतभिषक् ४ अजः पूर्वभाद्रपदा ५ वृद्धिरित्यत्र पदैकदेशे पदसमुदायोपचारात् अभिवृद्धिरुत्तरभाद्रपदा ६ अन्यत्राहिर्बुज इति, पूषा रेवती७ अश्वोऽश्विनी ८ यमो भरणि ९ अग्नि कृत्तिका १० प्रजापती रोहिणी ११ सोमो मृगशिरः १२ रुद्र आर्द्रा १३ अदितिः पुनर्वसुः १४ बृहस्पतिः पुष्यः १५ सर्पोऽश्लेषा १६ पिता मघा १७ भगःपूर्वफाल्गुनी १८ अर्यमा उत्तराफाल्गुनी १९ सविता हस्तः २० त्वष्टा चित्रा २१ वायुः स्वातिः २२ इंद्राग्नी विशाखा २३ मित्रोऽनुराधा २४ इन्द्रो ज्येष्ठा २५ निर्ऋतिर्मूलं २६ आपः पूर्वाषाढा २७ विश्वे उत्तराषाढा २८ चेति नक्षत्राणि बोद्धव्यानि ।
___ -ननुस्वस्वामिभावसम्बन्धप्रतिपादकभावमन्तरेण कथं देवतानामभिर्नक्षत्रनामानि संपघेरन् उच्यते, अधिष्ठातरि अधिष्ठेयस्योपचारात् भवति, एतेषां चाष्टाविंशतेरपि नक्षत्रामां विजयादिनामभिरेव पूर्वोक्ताश्चतम्रऽग्रमहिष्यो वक्तव्या इति । षोडशं द्वारं पृच्छति ।।
मू. (३५९) एतेसि णं भंते! चंदिमसूरिअगहनक्खत्ततारारुवाणं कयरेर हितो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा?, गो० ! चंदिमसूरिआ दुवे तुल्ला सव्वत्थोवा नक्खत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org