________________
वक्षस्कारः-७
४५९
मू. (२६५) जंबुद्दीवेणं भंते! दीवे सूरिआणं किंतीते खित्ते किरिआ कज्जइ पडुप्पण्मे० अणागए.?, गो! नो तीए खित्ते किरिआकाइ पडुप्पन्ने कजइ नो अणागए, साभंते! किं पुट्ठा कजइ०?, गोअमा! पुट्ठा०- नो अणापुट्ठा कज्जइ जाव निअमा छदिसि ।
वृ. 'जंबुद्दीवेण मित्यादि, जंबूद्वीपे भदन्त! द्वीपे द्वयोः सूर्ययोः किमतीते क्षेत्रे-पूर्वोक्तस्वरूपे क्रिया अवमासनादिका क्रियते, कर्मकतरिप्रयोगोऽयंतेन भवतीत्यर्थः, प्रत्युत्पन्ने अनागते वा?, भगवानाह-गौतम! नोऽतीते क्षेत्रे क्रिया क्रियते, प्रत्युत्पन्ने क्रियते, नोअनागते, व्याख्यानं प्राग्वत्, सा क्रिया भगवन् ! किं स्पृष्टा क्रियते उतास्पृष्टा क्रियते?, गौतम! स्पृष्टा तेजसा स्पर्शनं स्पृष्टं भावे क्तप्रत्ययविधानात् तद्योगाद्या सा स्पृष्टा उच्यते, कोऽर्थः ?-सूर्यतेजसा क्षेत्रस्पर्शनेऽवभासनमुद्योतनंतापनप्रभासनंचेत्यादिका क्रिया स्यादिति, अथवा स्पृष्टात्-स्पर्शनादिति पञ्चमीपरतया व्याख्येयंन अस्पृष्टाक्रियते, अत्रयावत्पदात्आहारपदानि ग्राह्याणि, तत्रेयं सूत्रपद्धति
सेणं भंते ! किं ओगाढा अनोगाढा?, ओगाढा नो अणोगाढा, अत्रापि भावे क्तप्रत्ययविधानादवगाढं-अवगाहनं क्षेत्रे तेजःपुद्गलानामवस्थानं तद्योगाद्यासाऽवगादा क्रिया, एममनन्तरावगाढपरम्परावगाढसूत्रं, 'सा णं भंते ! अणू किज्जइ बायरा किजइ?, गोअमा! अणूवि बायराविति, सा क्रियाअवभासनादिका किमणुर्वाबादरावा क्रियते?, गौतम ! अणुरपि-सर्वाभ्यन्तरमण्डलक्षेत्रावभासनापेक्षया बादराऽपि सर्वबाह्यमण्डलक्षेत्रावभासनापेक्षया,ऊर्ध्वाधस्तिर्यकसूत्रविभावनां सूत्रकृदनन्तरमेव करिष्यति, साणं भंते! किं आई किजइमज्झे किजइपज्जवसाणे किनइ?, गोअमा! आइंपिकिजइमझेवि किजइपज्जवसाणेविकिज्जइतिगमनसूत्र इवात्रापि भावना
एवं विषयसूत्रमानुपूर्वीसूत्रं षड्दिक्सूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह
मू. (२६८) जंबुद्दीवेणं भंते ! दीवे सूरिआ केवइअं खेत्तं उद्धं तवयंति अहे तिरिअंच गोअमा! एग जोअणसयं उद्धं तवयंति अट्ठारससयजोअणाईअहे तवयंति सीआलीसंजोअणसहस्साइंदोन्नि अतेवढे जोअणसए एगवीसं च सद्विभाए जोअणस्स तिरिअंतवयंतित्ति १३/
इ. 'जंबुद्दीवे णमित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम ! ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावत्, अष्टादशशतयोजनान्यधस्तापयतः, कथं?, सूर्याभ्यामष्टासु योजनशतेष्वधोगतेषु भूतलं, तस्माच्च योजनसहरो अधोग्रामाः स्युस्तांश्च यावत्तापनात्, सप्तचत्वारिंशद्योजनसहस्राणि इत्यादि प्रमाणं क्षेत्रं तिर्यक् तापयतः, एतच्च सर्वोत्कृष्टदिवसचुःस्पशपिक्षया बोध्यं, तिर्यगदिक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यं, उत्तरतस्तु १८०न्यून ४५ योजनसहस्राणियाम्यतःपुनींपे १८०योजनानि,लवणे तु योजनानि ३३ सहवाणि३शतानित्रयस्त्रिंशदधिकानियोजनत्रिभागयुतानी अथमनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपंप्रष्टुं
मू. (२६७) अंतो गंभंते! माणुसुत्तरस्स पव्वयस्सजे चंदिमसूरिअगहगणनक्खत्ततारारूवा णं भंते ! देवा किं उद्घोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारट्टिईआ गइरइआ गइसमावण्णगा?, गो० अंतोणंमाणुसुत्तरस्स पव्वयस्सजेचंदिमसूरिअजाव तारारूवे तेणं देवा नो उद्धोववण्णगानो कप्पोववण्णगा विमाणोववण्णगाचारोववण्णगानो चारहिईआ गइरइआ गइसमावण्णगा उद्धीमुहकलंबुआपुप्फसंठाणसंठिएहिं जोअणसाहस्सिएहिं तावखेत्तेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org