________________
४३८
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ७/२५७ कथमुपपद्यते चेदिति वदामः, पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति
अथ तृतीयमण्डले तत्पृच्छा-'बाहिरतच्चेण मित्यादिप्रश्नःपूर्ववत्, उत्तरसूत्रे बाह्यतृतीयं एकंयोजनलक्षंषट् चाष्टाचत्वारिंशानियोजनसतानि द्वापञ्चाशतंचैकषष्टिभागान्योजनस्यायामविष्कम्भाभ्यां, युक्तिश्चात्र-अनन्तरपूर्वमण्डलात् पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनवियोजने साधु भवति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे चैकोनाशीते योजनशते परिक्षेपेण, पूर्वमण्डलपरिधेरष्टादशयोजनशोधने यथोक्तं प्रस्तुतमण्डलस्य परिधिमानं, अत्रातिदेशमाह
एवं खलु एएण'मित्यादि, प्राग्वद्वाच्य, व्याख्यातार्थत्वात् । गतमायामविष्कम्भादिवृद्धिहानिद्वारम्, अनेनैवक्रमेण द्वयोः सूर्ययोः परस्परमवाधाद्वारमप्यभ्यन्तरबाह्यमण्डलादिष्ववसेयम् । सम्प्रति मुहूर्तगतिद्वारम्
मू. (२५८) जया णं भंते ! सूरिए सव्वन्मंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गो०! पंच पंच जोअणसहस्साइंदोन्नि अएगावन्ने जोणसएएगूणतीसंचसहिभाए जोअणस्स एगमेगेणंमुहुत्तेणंगच्छइ, तयाणं इहगयस्स मणूसस्स सीआलीसाएजोअणसहस्सेहिंदोहिअतेवढहिंजोअणसएहिं एगवीसाएअजोअणस्स सद्विभाएहिं सूरिए चक्खुप्फासं हव्यमागच्छइत्ति, से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि सव्वब्अंतरानंतरं मंडलं उवसंकमित्ता चारं चरइत्ति।
जया णं भंते ! सूरिए अभंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं एगमेगेणं मुहुत्तेमंकेवइखेत्तं गच्छइ , गोअमा! पंच पंच जोअणसहस्साइंदोन्निअएगावन्ने जोणसए सीआलीसंचसट्ठिभागेजोअणस्स एगमेगेणंमुहुत्तेणंगच्छइ, तयाणंइहगयस्समणुसस्ससीआलीसाए जोअणसहस्सेहिं एगूणासीए जोअणसए सत्तावन्नाए असटिभाएहिं जोअणस्स सहिभागं च एगसहिधा छेत्ता एगूणवीसाए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ।
एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे २ अट्ठारस २ सट्ठिभागे जोअणस्स एगमेगे मंडले मुहत्तगई अभिवढेमाणे-२ चुलसीइं २ सआईजोअणाई पुरिसच्छायं निब्बुद्धमाणे २ सब्बबाहिरं मंडलं उवसं० चारं चरइ ।
जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तयाणंएगेगेणं मुहुत्तेणं केवइअंखेतं गच्छइ ?, गोअमा! पंच पंच जोअणसहस्साई तिन्नि अपंचुत्तरे जोअणसए पन्नरस य सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्टहिं अएगत्तीसेहिं जोअणसएहिं तीसाए अ सहिभाएहिं जोअणस्स सूरिए चक्खुप्फासंहब्वमागच्छइत्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पज्जवसाणे, से सूरिए दोच्चे छम्मासे अयमामे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरइ।
जया णं भंते ! सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअंखेत्तं गच्छइ ?, गोअमा! पंचपंच जोअणसहस्साइंतिन्निअवउरुत्तरे जोअणसए सत्तावन्नंचसद्विभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तयाणंइहगयस्स मणुसस्स एगत्तीसाए जोअणसहस्सेहिं नवहि असोलसुत्तरेहिं जोअणसएहिं इगुणालीसाए असद्विभाएहिं जोअणस्स सट्ठिभागं च एगसट्ठिधा छेत्ता सट्टीए चुण्णिआभागेहिं सूरिए चकखुप्फासं हव्वमागच्छइत्ति, से
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org