________________
वक्षस्कारः-५
४११
करेति अप्पे० दुहुद्हुगंकातिअप्पे० विकिअभूयाइंवाइं विउचित्ता पणचंति एवमाइंविभासेजा जहा विजयस्स जाव सब्बओ समंता आहावेंति परिधावेतित्ति।
वृ. 'तए णं से अच्चुए' इत्यादि, ततः उपस्थितायामभिषेकसामग्यां सोऽच्युतो देवेंद्रो दशभिसामानिकसहनैः त्रयस्त्रिंशतात्रायस्त्रिंशकैः चतुर्भिर्लोकपालैः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभि चत्वारिंशता आत्मरक्षकदेवसहनैः सार्द्धसंपरिवृतस्तैस्तदगतदेवजनप्रसिद्धैः स्वाभाविकै.क्रियैश्च वरकमलप्रतिष्ठानैरित्यादि सर्वं प्राग्वत्, सुकुमालकरतलपरिगृहीतैरनेकसहनसङ्ख्याकैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानां यावत्पदादष्टसहनै रौप्याणामष्टसहस्रेणमणिमयानामष्टसहस्रेण सुवर्णरूप्यमयानामष्टसहस्रेण सुवर्णमणिमयानामष्टसहस्रेण रूप्यमणिमयानामष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहस्रण भौमेयनांसर्वसङ्ख्यया अष्टभिः सहःचतुःषष्ट्यधिकैय-विच्छब्दात् भृङ्गारादिपरिग्रहः सर्वोदकैः सर्वमृत्तिकाभिसर्वतुवरैर्यावच्छब्दात् पुष्पादिग्रहः, सर्वोषधिसिद्धार्थकैः सर्वद्धर्यायावद्रवेण यावच्छब्दात् 'सव्वजुईए इत्यारभ्य दुंदुहिनिग्घोसनाइअ' इत्यंत ग्राह्य, महता २ तीर्थकराभिषेकेण, अत्र करणे तृतीया, कोऽर्थः ?-येनाभिषेकेण तीर्थकरा अभिषिच्यते तेनेत्यर्थः, अत्राभिषेकशब्देनाभिषेकोपयोगि क्षीरोदादिजलं ज्ञेयम्, अभिषिञ्चति-अभिषेक करोतीत्यर्थः । सम्प्रत्यभिषेककारिण इंद्रादपरे इंद्रादयो यच्चकुस्तदाह-ततः स्वामिनोऽतिशयेन महत्यभिषेके वर्तमाने इंद्रादिका देवाः छत्रचामरकलशधूपकडुच्छुक-पुष्पगंथयावत्पदात्माल्यचूर्णादिपरिग्रहः, हस्तगताः हष्टतुष्टयावत्पदादानंदालापको ग्राह्यः, वज्रशूलपाणयः उपलक्षणादयशस्त्रपाणयोऽपि भाव्याः पुरतस्तिष्ठति, अयमर्थः-केचन छत्रधारिणः केचन चामरोक्षेपकाः केचन कलशधारिणइत्यादि, सेवाधर्मसत्यापनार्थं न तु वैरिनिग्रहार्थं तत्र वैरिणामभावात्, केचन वज्रपाणयः, केचनशूलपाणय इति, केचनछत्राद्यव्य-ग्रपाणयः प्राञ्जलिकृतास्तिष्ठति, अत्रातिदेशमाह
‘एवं विजया' इत्यादि, एवमुक्तप्रकारमभिषेकसूत्रं विजयदेवाभिषेकसूत्रानुसारेण ज्ञेयं, यावत्पदात् 'अप्पेगइआ पंडगवनं नच्चोअगंनाइमट्टि पविरलपफुसियं रयरेणुविसासणं दिव्वं सुरहिगंधोदकासं वासंति, अप्पेगइआ निहयरयं णहरयं भठ्ठरयं पसंतरयं उवसंतरयं करेंति' इति ग्राह्यम्, अत्र व्याखया प्राग्वत, वाक्ययोजना त्वेवं-अपि ढार्थे, एककाः-केचन देवाः पण्डकवने नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रविरलप्रस्पृष्टं रजोरेणुविनाशनं दिव्यं सुरभिगंधोदकवर्षं वर्षति, अप्येककाः पण्डकवनं निहतरजः नष्टरजःभ्रष्टरजःप्रशांतरजः उपशांतरजः कुर्वति, अथ सूत्रं-अप्येककाः देवापण्डकवनं आसिक्तसम्मार्जितोपलिप्तं तथा सिक्तानि जलेन अत एव शुचीनि सम्मृष्टानि कचवरापयेन रथ्यांतराणिआपणवीथय इवापणवीथयो रथ्याविशेषा यस्मिन् तत्तथा कुर्वति, अयमर्थः-तत्रस्थानस्थानानीतचंदनादिवस्तूनिमार्गातरेषुतथा राशीकृतानि सति यथा हट्टश्रेणिप्रतिरूपं दधति यावत्पदात् 'पंडगवनं मंचाइमंचकलिअं करेंति, अप्पेगइआ नानावि-हरागऊसिअज्झयपडागमंडिअंकाति, अप्पे० गोसीसचंदनदद्दरदिन्नपंचंगुलितलं करेंति, अप्पे० उवचिअचंदनकलसं अप्पे० चंदनघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पे० आसस्तोसत्तविपुलबट्टवग्घारिअमल्लादामकलावं करेंति, अप्पे० पंचवण्णसरससुरहिमुकपुंजो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org