SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७१ पाईणपडीणविच्छिण्णेसोलसजोअणसहस्साइंपञ्चय वानउएजोअणसएदोन्निअएगूणवीसइभाए जोअणस्स आयामेणं सीआए महानइए अंतेणं दो जोअणसहस्साइं नव य बावीसे जोअणसए विखंभेणंतयणंतरंचणं मायाए २ परिहायमाणे २ नीलवंतवासहरपब्वयंतेणंएगंएगूणवीसइभागं जोअणस्स विष्क्खंभेणंति, से णं एगाए पउमवरवेइआए एगेण य वनसण्डेणं संपरिक्रुितं वण्णओ सीआमुह-वणस्स जाव देवा आसयंति, एवं उत्तरिलं पासं समत्तं विजया भणिआ। रायहाणीओ इमाओ वृ. 'कहि णमित्यादि, सर्वं सुगमं कच्छतुल्यवक्तव्यत्वात्, नवरं खेमपुरा राजधानी सुकच्छरतत्र राजा चक्रवर्ती समुत्पद्यते, विजयसाधनादिकं तथैव सर्वं वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसर:-'कहिणं भंते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याःकुंडं-प्रभवस्थानं ग्राहावतीकुंडनम कुंडं प्रज्ञप्तम् ? गौतम ! सुकच्छस्य विजयस्यपूर्वस्यांमहाकच्छस्य विजयस्यपश्चिमायांनीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे, अत्र-सामीपिकेऽधिकरणेसप्तमी तेन नितम्बसमीपेइत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुंडं प्रज्ञप्तं, यथैव रोहितांशाकुंडं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादिरीत्या ज्ञेयं, कियत्पर्यन्तमित्याह-यावद्ग्राहावती द्वीपं भवनंचेति, उपलक्षणं चैतत्, तेनार्थेन सूत्रमपि भावनीयम्, तथाहि-‘से केणतुणं भंते!' एवंवुच्चइ गाहावई दीवेगाहावई दीवे?, गोअमा! गाहावई दीवेणं बहूई उप्पलाइं जाव सहस्सपत्ताइंगाहावईदीवसमपभाई समवण्णाई' इत्यादि, अथास्माद्या नदी प्रवहति तामाह 'तस्सण मित्यादि व्यक्तं, नवरंग्राहाः-तन्तुनामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती, मतुबप्रत्यये मस्य वत्वे ङीप्रत्यये रूपसिद्धि दीर्घत्वं चात्राकृतिगणत्वात् 'अनजिरादिबहुस्वरशरादीनांमता' वित्यनेन, महानदी प्रव्यूढ सतीसुक्छमहाकच्छौ विजयौ द्विधा विभजन्ती २ अष्टाविंशत्या नदीसहनैः समग्रा-सहिता दक्षिणेन भागेन-मेरोदक्षिणदिशि शीतां महानदी समुप- सर्पति, अथास्य विष्कम्भादिकमाह-ग्राहावती महानदी प्रवहे ग्राहव- तीकंडनिर्गमे मुखे-शीताप्रवेशे च सर्वत्र मुखप्रवहयोरन्यत्रापि स्थाने समा-समविस्तरोद्वेधा एतदेव दर्शयति-पंचविंशत्यधिकं योजनशतं विष्कम्भेन, अर्द्धतृतीयानि योजनान्युद्वेधेन, सपादशतयोजनानां पंचाशत्तमभागे एतावत एव लाभात्, पृथुत्वं च प्राग्वत्, तथाहि-महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कारमुखवनव्यतिरेकेणान्यर सर्वत्रान्तरनद्यः, ताश्च पूर्वापरविस्तृतास्तुल्यविस्तारप्रमाणास्तत एव तत्करणावकाशः, तत्र मेरुविष्कम्भपूर्वापरभद्रशालवनायामप्रमाणं चतुःपंचाशत्सहस्राणि विजय १६ पृथुत्वं पंचत्रिंशत्सहस्राणि चतुःशतानि षडुत्तराणि वक्षस्कार ८ पृथुत्वं चत्वारि सहस्राणि मुखवनद्वय २ पृथुत्वं ५८४४, सर्वमीलनेन नवनवतिसहस्राणि द्वे शते पंचाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षाच्छोध्यते शोधितेचजातं सप्तशतानि पंचाशदग्राणि। एतच्च दक्षिणे उत्तरे वा भागेऽन्तरनद्यः षट् सन्तीति षडभिर्विभज्यतेलब्धः प्रत्येकमन्तरनदीनामुक्तो विष्कम्भ इति, आयामस्तु विजयायामप्रमाणवजयवक्षस्कारान्तरनदीमुखवनानां समायामकत्वात्, ननु जावइया सलिलाओ माणुसलोगंमि सव्बंमि ॥पणयालीस सहस्सा आयामो होइसवसरिआणं' इति वचनात् कथमिदं सङ्गच्छते?, उच्यते, इदं वचनं भरतगङ्गादिसाधारणं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy