________________
वक्षस्कारः-३
२५३
लातः प्रतिनिष्कामतीत्यादिकं प्राग्वत, नवरमुत्तरपौरस्त्यां दिशम्-ईशानदिशं, वैताढयतो गङ्गादेवीभवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात्, अत्र निर्णेतुकामेन जम्बूद्वीपालेख्यं द्रष्टव्यं, गङ्गादेवीभवनाभिमुखं प्रयातं चाप्यभवत्, सैव सर्वा सिन्धुदेवीवक्तव्यता गङ्गाभिलाषेन ज्ञेया यावत्रीतिदानमिति गम्यं, नवरं तत्रायं विशेषः-रलविचित्रं कुम्भाष्टाधिकसहस्रं, नानामणिकनकरत्नमयी, भक्ति-विच्छित्तिस्तया विचित्रेचद्वे कनकसिंहासने, शेषप्राभृतग्रहणसन्मानदानादिकंतथैव, यावदष्टाहिका महिमेति, यच्च ऋषभकूटतःप्रत्यावृत्तोन गङ्गा साधयामास तद्वैतादयवर्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात् कथं गङ्गानिष्कुटसाधनायोपक्रमते इत्यवसेयं, यच्चास्य गङ्गादेवीभवने भोगेन वर्षसहनतिवाहनं श्रूयतेत प्रस्तुतसूत्रे चूर्णी चानुक्तमपि ऋषभचरित्रादवसेयम् । अथाग्रतो दिग्यात्रामाह
मू(१०४)तएणंसे दिब्बे चक्करयणे गंगाए अट्ठाहियाए महामहिमाए निव्वत्ताएसमाणीए आउहधरसालाओ पडिनिखमइरत्ता जाव गंगाए महानईए पञ्चस्थिमिल्लेणं कूलेणंदाहिणदिसि खंडप्पवायगुहाभिमुहे पयाए आवि होत्था, तते णं से भरहे राया जाव जेणेव खंडप्पवायगुहा तेणेव उवागच्छइ २ ता सव्वा कयमालकवत्तव्वया नेअव्वा नवरि नट्टमालगे देवे पीतिदानं से आलंकारिअभंडं कड़गाणि असेसं सव्वं तहेव जाव अट्टाहिआ महाम० ।
तए णं से भरहे राया नट्टमालगस्स देवस्स अट्टाहिआए म० निव्वत्ताए समाणीए सुसेणं सेनावई सद्दावेइ २ ता जाव सिंधुगमो नेअव्वो, जाव गंगाए महानईए पुरथिमिल्लं निक्खुडं सगंगासागरगिरिमेरागं समविसमनिक्खुडाणि अ ओअवेइ २ ता अग्गाणि वराणि रयणाणि पडिच्छइ २ ताजेणेव गंगा महानई तेणेव उवागच्छइ २ ता दोचंपि सक्खंधावारबले गंगामहानई विमलजलपतुंगवीइंनावाभूएणंचम्मरयणेणं उत्तरइ र ताजेणेवभरहस्सरन्नो विजयखंधावाणिवेसेजेणेव बाहिरिआउवट्ठाणसाला तेणेव उवागच्छइरत्ता आभिसेक्काओहत्थिरयणाओपच्चोरुहइ २ ता अग्गाईवराईरयणाइंगहाय जेणेव भरहे राया तेणेव उवागच्छइ त्ता करयलपरिग्गहिअं जाव अंजलिं कटु भरहं रायंजएणं विजएणं वद्धावेइ २ ता अग्गाईवराई रयणाई उवणेइ।
तएणं से भरहे राया सुसेणस्स सेनावइस्स अग्गाईवराई रयणाई पडिच्छइ २त्ता सुसेणं सेनावई सकारेइ सम्माणेइ २ ता पडिविसजेइ, तएणं से सुसेणे सेनाबई भरहस्स रन्नो सेसंपि तहेब जाव विहरइ, तएणं से भरहे राया अन्नया कयाइ सुसेणं सेनावइरयणं सद्दावेइ २ त्ता एवं वयासी-गच्छण्णं भो देवाणुप्पिआ! खंडगप्पवायगुहाए उत्तरिल्लस्स दुवारस्स कवाडे विहाडेहि २त्ता जहा तिमिसगुहाए तहा भाणिअब्बं जाव पिअंभे भवउ सेसं तहेव जाव भरहो उत्तरिल्लेणं दुवारेणं अईइ, ससिब्ब मेहंधयारनिवहंतहेव पविसंतो मंडलाइंआलिहइ, तीसेणं खंडगप्पवायगुहाए बहुमज्झदेसभाए जाव उम्मग्गणिमग्गजलाओणाणं दुवे महानईओ तहेव नवरं पञ्चस्थिमिलाओ कडगाओ पवूढाओसमाणीओ पुरथिमेणं गंगंमहानई समप्पेंति, सेसं तहेवणवरिं पञ्चथिमिल्लेणं कूलेणं गंगाए संकमवत्तव्वया तहेवत्ति।
तए णं खंडगप्पवायगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सयमेव महया २ कोंचारवं करेमाणा २ सरसरस्सगाई ठाणाई पच्चोसक्कित्था, तएणंसे भरहे रायाचक्करयणदेसियमग्गे जाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं नीणेइ ससिव्व मेहंधयारनिवहाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org