________________
२२८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/७९ हत्थी वा रहे वाजोहे वा मणुस्से वा पक्खिप्पइ तण्णं उम्मग्गजलामहानई तिक्खुत्तो आहुणिअ२ एगते थलंसिएडेइ, जण्णं निमग्गजलाए महानईएतणं वा पत्तं वाकळं वा सक्करवाजाव मणुस्से वा पक्खिप्पए तण्णं निमग्गजलामहानई तिक्खुत्तो आहुणिअ २ अंतो जलंसि निमजावेइ, से तेणटेणं गोअमा! एवं वुचइ-उम्मगणिमग्गजलाओ महानईओ।
तए णं से भरहे राया चकरयणदेसिअमग्गे अनेगराय० महया उक्किट्ठसीहणाय जाव करेमाणे २ सिंधूए महानईए पुरच्छिमिल्लेणं कूडे गंजेणेव उम्मग्गजला महानईतेणेव उवागच्छइ २ ता वद्धहरयणं सदावेइ २ ता एवं वयासी
खिप्पामेव भो देवाणुष्पिआ! उम्मग्गनिमग्गजलासु महानईसु अनेगखंभसयसण्णिविढे अयलमकंपेअभेजकवए सालंबणबाहाए सव्वरयणामएसुहकमेकरेहि करेत्ताममएअमाणत्तिअं खिप्पामेव पञ्चप्पिणाहि, तएणं से वद्धइरयणे भरहेणं रन्ना एवं वुत्ते समाणे हद्वतुद्वचित्तमाणदिए जाव विणएणं पडिसुणेइ २ ताखिप्पामे उम्मगनिमग्गजलासु महानईसुअनेगखंभसयसण्णिविढे जाव सुहसंकमे करेइर ताजेणेवभरहे राया तेणेव उवागच्छइ र ताजाव एअमात्तिअंपञ्चप्पिणइ
तएणं से भरहे राया सखंधावारबले उम्मग्गनिमग्गजलाओ महानईओ तेहिं अनेगखंभसयसण्णिविटेहिंजाव सुहसंकमेहिंजाव सुहसंकमेहिं उत्तरइ, तएणंतीसेतिमिस्सगुहाए उत्तरिलस्स दुवारस्स कवाडा सयमेव महया २ कोंचारवं करेमाणा सरसरस्सगगाइं२ ठाणाइंपोसक्किस्था।
वृ.'तीसेण मित्यादि, तस्यास्तमिसागुहायाःबहुमध्यदेशभागेदक्षिणद्वारतस्तोडकसमेनैकवितियोजनेभ्यः परतः उत्तरद्वारतस्तोडकसमेनकविंशतियोजनेभ्योऽर्वाक्च उन्मग्नजलानिमग्नजलानाम्न्यौ महानद्यी प्रज्ञाप्ते, ये तमिस्रगुहायाः पौरस्त्यात् भित्ति कटकाद्-भित्तिप्रदेशात् प्रव्यढे निर्गते-सत्यौ पाश्चात्येन कटकेन विभिन्नेन सिन्धुमहानदी समाप्नुतः प्रविशत इत्यर्थः, नित्यप्रवृत्तत्वाद्वर्तमानानिर्देशः,अथानयोरन्वर्थ पृच्छन्नाह से केणतुण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यतेउन्मग्नजलनिमग्नजलेमहानद्यौ?,गौतम! यत्णमिति प्राग्वत् उन्मग्नजलायां महानद्यां तृणं वा पत्रं वा काठां वा शर्करावा-षत्खण्डः, अत्र प्राकृतत्वाल्लिङ्गव्यत्ययः, अश्वो वा हस्ती वा रथो वा योधो वा-सुभटः सेनायाः प्रकरणाचतुर्णां सेनाङ्गानां कथनं मनुष्यो वा प्रक्षिप्यते तत् तृणादिकं उन्मग्नजला महानदी त्रिकृत्व-त्रीन् वारान् आधूय २-भ्रमयित्वा २ जलेन सदाऽऽहत्याहत्येत्यर्थ एकान्ते-जलप्रदेशाद्दवीयसिस्थाने निर्जलप्रदेशे एडेइत्तिछईयति, तीरे प्रक्षिपतीत्यर्थः, तुम्बीफलमिव शिला उन्मग्नजले उन्मज्जतीत्यर्थः, अत एवोन्मजति शिलादिकमस्मादितिउन्मग्नं, 'कृ बहुल मिति वचनात् अपादाने क्तप्रत्ययः, उन्मग्नंजलं यस्यां सा तथा, अथद्वितीयायानामान्वर्थ-तत्पूर्वोक्तंवस्तुजातं निमग्नजला महानदी विकृत्वःआधूयाधूय अन्तर्जलं किं? मज्जयति शिलेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः, अतएव निमज्जयत्यस्मिन् तृणदिकमखिलं वस्तुजातमिति निमग्नं, बहुलवचनादधिकरणे क्तप्रत्ययः, निमग्नं जलं यस्यां सा तथा, अथैतन्निगमयति-'से तेणटेणं०, सुगम, अनयोश्च यथाक्रममुन्मजकत्वे निमजकत्वे वस्तुस्वभाव एव शरणं, तस्य चातकणीयत्वात्, इमे च द्वे अपि त्रियोजनविस्तरे गुहाविस्तारायामे अन्योऽन्यं द्वियोजनान्तरे बोध्ये, अथ दुरवगाहे नद्यौ विबुध्य भरतो यन्त्रकार तदाह
तएणमित्यादि, ततः स भरतोराजा चक्ररत्नदेशितमार्गः 'अनेगराये' त्यादि सूत्रं व्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org