________________
२००
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६७ वद्धावेइ २ ता एवं वयासी- अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरच्छिमेणं मागहतित्थमेराए तं अहन्नं देवा० विसयवासी अहन्नं देवा आणत्तीकिंकरे अहन्नं देवा० पुरच्छिमिल्ले अंतवाले तंपडिच्छंतुणं देवा० ममंइमेआसवे पीइदाणंतिकट्टहारंमउडंकुंडलाणि अकडगाणि अजावमागहतित्थोदगंच उवणेइ, तएणं से भरहे मागहतित्थकुमारस्स इमेयारूवं पीइदाणं पडिच्छइ र त्ता मागहतित्थकु०सक्कारेइ सम्माणेइ २ ता पडिविसज्जेइ
तएणं से भरहे राया रहं पराक्त्तेइ २ त्ता मागहतित्येणं लवणसमुद्दाओ पञ्चुत्तरइ र त्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्टाणसाला तेणेव उवागच्छइ २ ता तुरए निगिण्हइ २ ता रहं ठवेइ २ रहाओ पचोरुहति र त्ता जेणेव मज्झणधरे तेणेव उवागच्छति २ मजणधरं अनुपविसइ र त्ता जाव ससिव्व पिअदंसणे नरवई मजणधराओ पडिनिक्खमइ र त्ता जेणेव भोअणमंडवे तेणेव उवागच्छइ २ ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ२ त्ता भोअणमंडवाओ पडिनिक्खमइ २ ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ २ ता सीहासणवरगए पुरत्याभिमुहे निसीअइ २ ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ २ ता एवं वयासी
खिप्पामेवभो! देवाणुप्पिया उस्सुक्ककं उक्करंजाव मागहतित्थकुमारस्स देवस्स अट्टाहिअं महामहिमं करेह २ ता मम एअमाणत्ति पञ्चप्पिणह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्ट जाव करेंति २ ता एअमाणत्ति पञ्चप्पिणति।
तए णं से दिव्वे चक्करयणे वइरामयतुंबे लोहिअक्खामयारए जंबूणयणेमीए नानामणि खुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणंदिघोसे सखिंखिणीए दिव्ये तरुणरविमंडलणिभे नानामणिरयणघंटिआजालपरिखिते सव्वोउअसुरमिकुसुमआसत्तमल्लदामे ।
अतंलिक्खपडिवण्णे जक्खसहस्ससंपरिबुडे दिव्वदतुडिअसहसण्णिणादेणं पूरेते वेव अंबरतलं नामेण य सुदंसणे नरवइस्स पढमे चक्करयमे मागहतित्थकुमारस्स देवस्स अट्ठाहिआए. महामहिमाए निव्वत्ताए समाणीए आउहधरसालाओ पडिनिक्खमइ २ ता दाहिणपच्छत्थिमं दिसिं वरदामतित्थामिमुहे पयाए यावि होत्या।
वृ. 'तए णं इत्यादि, ततः स शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योजनानि गत्वा मागधतीर्थाधिपतेर्देवस्य भवने निपतितः, ततः किं वृत्तमित्याह-'तएण'मित्यादि, ततः स मागधपतिर्देवो भवने अर्थात् स्वकीये शरं निपतितं पश्यति दृष्टा च आशु-शीघ्रं रुप्तःक्रोधोदयाद्विमूढः, 'रुपलुपचविमोहने' इति वचनात्, स्फुरितकोपलिङ्गोवा, रुष्टः-उदितक्रोधः चाण्डिक्यितः-सातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः, कुपितः-प्रवृद्धकोपोदयः, 'मिसिमिसेमाणे'त्तिक्रोधाग्निनादीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, त्रिवलिका-तिसः वलयः-प्रकोपोत्थललाटरेखारूपायस्यांसा तथा तां भृकुटिं-कोपविकृतभ्रूरूपां संहरति-निवेशयति, संहत्य च एवमवादीत, किमवादीदित्याह
'केसण मित्यादि, केसत्ति-कः अज्ञातकुलशीसहजत्वादनिर्दिष्टनाकः सकारः प्राकृतशैलीभवः ‘मणसा वयसा कायसा' इत्यादिवत् णमिति प्राग्वत् भो इति सम्बोधने देवानां एषःबाणप्रयोक्ता अप्रार्थितं-केनाप्यमनोरथगोचरीकृतं प्रस्तावात् मरणं तस्य प्रार्थको अभिलाषी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org