________________
वक्षस्कारः - २
१६३
'तीसेणमित्यादि, पूर्वं व्याख्यातार्थमेतत्, नवरं बहवयो रत्नयो - हस्ताः सप्तहस्तोच्छ्रयत्वात् तेषां यद्यपि नामकोशे बद्धमुष्टिको हस्तो रनिरक्तस्तथापि समयपरिभाषया पूर्ण इति, ते मनुजा जघन्यतोऽन्तर्मुहूर्त उत्कर्षेण सातिरेकं त्रिंशदधिकं वर्षशतमायुः पालयन्ति, अप्येकका नैरयिकगतिगामिनः यावत् सर्वदुः खानामन्तं कुर्वन्ति, अत्र चान्तक्रिया चतुर्थारकजातपुरुषजातमपेक्ष्य तस्यैव पञ्चमसमायां सिद्धयमानत्वाज्जम्बूस्वामिन इव, न च संहरणं प्रतीत्येदं भावनीयम्, तथा च सति प्रथमषष्ठारकादावपि एतत्सूत्रपाठ उपलभ्येत एवेति, आह - अत्र पालयन्ति अन्तं कुर्वन्ति इत्यादौ भविष्यत्कालप्रयोगे कथं वर्त्तमाननिर्देशः ?, उच्यते, सर्वास्वप्यवसर्पिणीषु पञ्चमसमासु इदमेव स्वरूपमिति नित्यप्रवृत्तवर्त्तमानकाले वर्त्तमानप्रयोगः, यथा द्वे सागरोपमे शक्रो राज्यं कुरुते इत्यादी, तर्हि दुःषमासमा कालः प्रतिपत्स्यते इत्यादिप्रयोगः कथमिति चेत्, उच्यते, प्रज्ञापक पुरुषापेक्षयैतत्प्रयोगस्यापि साधुत्वात्, पुनरपि तस्यां किं किं वृत्तमित्याह
'तीसे ण' मित्यादि, तस्या दुष्षमानाम्न्याः समायाः पश्चिमे त्रिभागे वर्षसहस्रसप्तकप्रमाणेऽतिक्रामति सति न तु अवशिष्टे तथा सति एखविंशतिसहस्रवर्षप्रमाणश्रीवीरतीर्थस्या- व्युच्छित्तिकालस्यापूर्तेः गणः समुदायो निजज्ञातिरितियावत् तस्य धर्म-स्वस्वप्रवर्त्तितो व्यवहारो विवाहादिकः पाखण्डाः - शाक्यादयस्तेषां धर्म प्रतीत एव राजधर्मो - निग्रहानुग्रहादि जाततेजाः - अग्निः, स हि नातिस्निग्धे सुषमसुषमादौ नातिरूक्षे दुष्षमदुष्षमादौ चोत्पद्यत इति चकारादग्निहेतुको व्यवहारो रन्धनादिरपि, चरणधर्म चारित्रधम्मः, चशब्दाद् गच्छव्यवहारश्च अत्र धर्मपदव्यत्ययः प्राकृतत्वात् व्युच्छेत्स्यति - विच्छेदं प्राप्स्यसि, सम्यक्त्वधर्मस्तु केषाञ्चित्सम्भवत्यपि, बिलवासिनां हि अतिक्लिष्टत्वेन चारित्राभावः, अत एवाह प्रज्ञप्तयां- 'ओसण्णं धम्मसन्नपब्भठ्ठा' इति, ओसन्नमिति प्रायोग्रहणात् कचित्सम्यक्त्वं प्राप्यतेऽपीति भावः, गतः पञ्चम आरः ।
मू. (४९) तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले विइक्कंते अनंतेहिं वण्णपज्जवेहिं गंध० रस० फासपज्जवेहिं जाव परिहायमाणे २ एत्थ णं दूसमदूसमानामं समाकाले पडिवज्जिस्सइ समणाउसो !, तीसे णं भंते! समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गोअमा! काले कविस्सई हाहाभूए भंभाभूए कोलाहलभूए समानुभावेण य खरफरुसधूलिमइला दुव्विसहा वाउला भयंकरा य वाया संवट्टगा य वाइंति ।
इह अभिक्खणं २ धूमाहिंति अ दिसा समंता रउस्सला रेणुकलुसतमपडलणिरालोआ समयलुक्खयाए णं अहिअं चंदा सीअं मोच्छिहिंति अहिअं सूरिआ तविस्संति, अदुत्तरं चणं गोअमा ! अभिक्खणं अरसमेहा विरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेहा अजवणिज्जोदगा वाहिरोगवेदणोदीरणपरिनामसलिला अमणुष्णपाणिअगा चंडानिलपहततिक्खधाराणिवातपउरं वासं वासिहिंति । जेणं भरहे वासे गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमयं जनवयं चउप्पयगवेलए खहयरे पक्खिसंधे गामारण्णप्पयारनिरए तसे अ पाणे बहुप्पयारे रुक्खगुच्छगुम्म - लयवल्लिपवालंकुरमादीए तणवणस्सइकाइए ओसहीओ अ विद्धंसेहिंति पव्वयगिरिडोंग- रुत्थलभट्ठिमादीए अ वेअड्डगिरिवजे विरावेहिंति, सलिलबिलविसमगत्तपिण्णुण्णयाणि अ गंगासिंधुवञ्जाई समीकरेहिंति ।
तीसे णं भंते! सभाए भरहस्स वासस्स भूमीए केरिसए आगारभावपडोआरे भविस्सइ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International