________________
प्राभृतं १, प्राभृतप्राभृतं -
नमो नमो निम्मल देसणस्स पंचम मणघर श्री सुधर्मास्वामिने नमः
१६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम्
.: (सटीक) .
पंचमंउपाङ्गम् मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः) ॥१॥ यथास्थितं जगत्सर्वमीक्षते यः प्रतिक्षणम् ।
श्रीवीराय नमस्तस्मै, भास्वते परमात्मने । ॥२॥ श्रुतकेवलिनः सर्वे, विजयन्तां तमश्छिदः ।
येषां पुरो विभान्ति स्म, खद्योता इव तीर्थकाः ।। ॥३॥ जयति जिनवचनमनुपममज्ञानतकमःसमूहरविबिम्बम् ।
शिवसुखफलकल्पतरूंप्रमाणनयभङ्गमबहुलम् ।। ॥४॥ सूर्यप्रज्ञप्तिमहं गुरूपदेशानुसारतः किञ्चित् ।
विवृणोमि यथाशक्ति स्पष्टं स्वपरोपकाराय॥ ॥५॥ अस्या नियुक्तिरभूत पूर्वं श्रीभद्रवाहुसूरिकृता । कलिदोषात् साऽनेशद् व्याचक्षे केवलं सूत्रम् ।।
(प्राभृतं-१) तत्रतस्यां नगर्यां यस्मित्रुधाने यथा भगवान् गौतमरवामी भगवतस्त्रिलोकीपतेः श्रीमन्महावीरस्यान्ते सूर्यवक्तव्यतां पृष्टवान्यथा च तस्मै भगवान् व्यागृणाति स्म तथोपदिदर्शयिषुःप्रथमतो नगर्युद्यानाभिधानपुरस्सरं सकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाह
मू. (१) नमो अरिहंताणं ।। ते णं काले णं ते णं समए णं मिथिला नाम नयरी होत्था रिद्धस्थिमियसमिद्धा पमुइतजणजाणवया जाव पासादीया -11 ४ तीसे णं मिहिलाए नयरीए यहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे नामंचेइए होत्था वण्णओ।
तीसे णं मिहिलाए जितसत्तू राया, धारिणी देवी, वण्णओ, ते णं काले णं ते णं समएणं तमि माणिभद्दे चेइए । सामी समोसढे, परिसा निग्गता, धम्मो कहितो, पडिगया परिसा ।
जाव राजा जामेव दिसिं पादुन्भूए तामेव दिसिं पडिगते ।
वृ. तेणंकालेण'मित्यादि, त इति प्राकृतशैलीवशात् तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो यदा भगवान् विहरति स्म तस्मिन् णमिति वाक्यालङ्कारे दृष्टश्चान्यत्रापिणंशब्दो वाक्यालङ्कारार्थे यथा 'इमा णं पुढवी' इत्यादाविति, काले अधितावसर्पिणीचतुर्थभागरूपे, अत्रापि णंशब्दो वाक्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org