________________
२७३
प्रामृतं १८, प्राभृतप्राभृतं - सत्तनउइजोयणसए उद्धं उप्पतित्ता हेडिल्ले ताराविमाणे चारंचरति अट्ठजोयणसते उड़े उप्पतित्ता सूरविमाणे चारंचरति अट्ठअसीएजोयणसए उडेउप्पइत्ताचंदविमाणे चारंचरतिणवजोयणसताई उदउम्पतित्ता उवरिताराविमाणे चारंचरति, हेडिल्लातो ताराविमाणातोदसजोयणाइंउडंउप्पतित्ता सूरविमाणा चारंचरंति नउतिजोयणाइंउडे उप्पतित्ताचंदविमाणाचारं चरति दसोत्तरंजोयणसतं उद्धं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति । सूरविमाणातो असीति जोयणाई उद्धं उप्पतित्ता चंदविमाणे चारंचरति जोयणसतं उद उप्पतित्ता उवरिल्ले तारारूवे चारंचरति, ता चंदविमाणातो णं वीसं जोयणाई उई उप्पतित्ता उवरिल्लते तारारूवे चारं चरति, एवामेव सपुव्वावरेणं दसुत्तरजोयणसतं बाहल्ले तिरियमसंखेजे जोतिसविसए जोतिसंचारंचरति आहि ते०।
मू. (११८) ता अस्थि णं चंदिमसूरियाणं देवाणं हिदपि तारारूवा अणुंपितुल्लावि संमपि तारारूवा अणुंपितुल्लावि उपिपिताराखवा अणुंपितुल्लावि?, ता अस्थि, ताकहं ते चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुपि तुल्लावि समंपि तारारुवा अणुंपि तुल्लावि उप्पिंपि तारारूवा अणुंपितुल्लावि? ताजहाजहाणं तेसिणं देवाणं तवनियमबंभचेराइंउस्सिताइं भवंति तहा तहा गंतेसिं देवाणं एवं भवति, तं०-अमुते वातुल्लते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिद्वंपि तारारूवा अणुंपि तुल्लावि तहेव जाव उपिपि तारारूवा अणुंपितुल्लावि।
मू. (११९)ताएगमेगस्सचंचंदस्स देवस्स केवतिया गहा परिवारोपं० केवतिया नक्खत्ता परिवारो पन्नत्तो केवतिया तारा परिवारो पन्नत्तो?, ताएगमेगस्सणं चंदस्स देवस्स अट्ठासीतिगहा परिवारो पन्नत्तो, अट्ठावीसं णक्खत्ता परिवारो पन्नत्तो। मू. (१२०) छावद्विसहस्साई नव चेव सताई पंचुत्तराई (पंचसयराई)।
- एगससीपरिवारो तारागणकोडिकोडीणं ।। परिवारो पं० । मू. (१२१) ता मंदरस्स णं पव्वतस्स केवतियं अबाधाए (जोइसे)चारं चरति?, ता एकारस एकवीसे जोयणसते अबाधाए जोइसे चारं चरति, तालोअंतातोणं केवतियं अबाधाए जोतिसे पं०?, ता एक्कारस एकारे जोयणसते अबाधाए जोइसे पं०।
मू. (१२२) ताजंबुद्दीवे णं दीवे कतरे नक्खत्ते सव्वअंतरिल्लं चारं चरति कतरे नक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे नक्खत्ते सब्बुवरिल्लं चारं चरति कयरे नक्खत्ते सव्यहिहिलं चारं चरइ ? अभीयी नक्खत्ते सव्वभितरिलं चारं चरति, मूले नखत्ते सव्वबाहिरिलं चार चरति, साती नक्खत्ते सव्वुवरिल्लं चारं चरति, भरणी नक्खत्ते सबहेहिलं चारं घरति।।
वृ. 'ता कहं ते इत्यादि, ता इति पूर्ववत, कथं?-केन प्रकारेण भगवन् ! त्वया भूमेरूद्ध चन्द्रादीनामुच्चत्वमाख्यातमिति वदेत् ?, एवं प्रश्ने कृते भगवानेतद्विषये तावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-'तत्थे'त्यादि, तत्र-उच्चत्वविषये खल्विमाः-वक्ष्यमाणस्वरूपाः पञ्चविंशति प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एव तत्थेगे' इत्यादिना दर्शयति, तत्र-तेषां पञ्चविंशतेः परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः, ता इति पूर्ववत् एकं योजनसहनं सूर्यो भूमेरुर्ध्वमुच्चत्वेनव्यवस्थितो द्व्यर्द्ध-सार्द्ध योजनसहन भूमेरूध्वं चन्द्रः, किमुक्तं भवति?
भूमेरुवं योजनसहनंगते अत्रान्तरे सूर्यो व्यवस्थितः, साढे च योजनसहने गते चन्द्रः, |12|181
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org