________________
२३२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२ /-१०२ शतानि अटाप- चाशदधिकानि, एषोऽपि राशिौषष्ट्या भज्यमानो निरंशं भागं प्रयच्छति, लव्धाश्च नवेत्यागतो नवमोऽवमरात्र इति समीचीनं करणं, एवं सर्वास्वपि तिथिषु करणभावना करणसमीचीनत्वभावना अवमरात्रसङ्ख्या च स्वयं भावनीया, पर्वनिर्देशमात्रं तु क्रियते, तत्र तृतीयायां चतुर्थी समापयतत्यरमे पर्वणि गते चत. पञ्चमी एकचत्वारिंशत्तमेपर्वणि पञ्चम्यां पष्ठी द्वादशे पर्वणि पट्यां सप्तमी पञ्चचत्वारिंशत्तमे सप्तम्यामष्टमी पोडशे अष्टम्यां नवमी एकोनपञ्चाशत्तमे नवम्यां दशमी विंशतितमे दशम्यामेकादशी त्रिपञ्चाशत्तमे एकादश्यां द्वादशी चतुविंशतितमेद्वादश्यां त्रयोदशी सप्तपञ्चाशत्तमेत्रयोदश्यांचतुर्दशी अष्टाविंशतितमेचतुर्दश्यांपञ्चदशीएकषष्टितमे पञ्चदश्यांप्रतिपत्द्वात्रिंशतमेइति, एवमेता युगपूर्वार्द्ध, एवं युगोत्तरार्द्धऽपिद्रष्टव्याः।
तदेवमुक्ताअवमरात्राः, सम्प्रत्यतिरात्रप्रतिपादनार्थमाह-'तत्थे'त्यादि, तत्रैकस्मिन् संवत्सरे खल्विमेषट् अतिरात्राः प्रज्ञप्तास्तद्यथा--'चउत्थेपव्वे इत्यादि, इहकर्ममासपेक्ष्य सूर्यमासचिन्तायामेकैकसूर्य परिसमाप्तावेकैकोऽधिकोऽहोरात्रः प्राप्यते, तथाहि
त्रिंशताऽहोरात्रैरेकः कर्ममासः सार्द्धत्रिंशताऽहोरात्रैरेकः सूर्यमासो मासद्वयात्मकश्च ऋतुस्तत एकसूर्यर्तुपरिसमाप्तौ कर्ममासद्वयमपेक्ष्यैकोऽधिकोऽहोरात्रःप्राप्यते, सूर्यर्तुश्चाषाढादिकस्ततआषाढादारभ्यचतुर्थे पर्वणिगतेएकोऽधिकोऽहोरात्रोभवत्यष्टमे पर्वणि गतेद्वितीयस्तृतीयो द्वादशे पर्वणि चतुर्थ षोडशे पञ्चमो विंशतितमेषष्ठश्चतुर्विंशतितमे इति, अवमरात्रश्च कर्ममासद्वयमपेक्ष्य चन्द्रमासचिन्तायां, चन्द्रमासाश्च श्रावणाधास्ततो वर्षाकालस्य श्रावणदेरित्युक्तं प्राग, सम्प्रति यमपेक्ष्यातिरात्रो यं चापेक्ष्यावभरात्रा भवन्ति तदेतत्प्रतिपादयतिमू. (१०३) छच्चेव य अइरत्ता आइचाओ हवंति माणाई।
छच्छेव ओमरत्ता चंदाहि हवंति माणाहिं ।। वृ. अतिरात्रा भवन्त्यादित्यात्-आदित्यमपेक्ष्य, किमुक्तं भवति?-आदित्यमपेक्ष्य कर्ममासचिन्तायां प्रतिवर्षं पट् अतिरात्रा भवंति इति माणाहि-जानीहि,तथा षट्अवमरात्रा भवन्ति चन्द्रात्-चन्द्रमपेक्ष्य चन्द्रमासानधिकृत्य कर्ममासन्तायां प्रतिसंवत्सरंषट् अवमरात्रा भवन्तीत्यर्थः, इति माणाहि-जानीहि । तदेवमुक्ता अवमरात्रा अतिवाश्च, संप्रत्यावृत्तीर्विवक्षुरिदमाह
मू. (१०४) तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंताओ पंच हेमंताओ आउटिओ पन्नत्ताओ, ताएएसिणं पंचण्हं संवच्छराणं पढमं वासिक्का आउटिं चंदे केणं नक्वत्तेणं जोएति ताअभीयिणा, अभीयिस्स पढमसमएणं ।तं समयं च णं सूरे केणं नक्खत्तेणं जोएति? तापूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च वावट्टिभागा मुहत्तस्स बावहिभागं च सत्तहिधा छेत्ता तेत्तीसं चुणिया भागा सेसा ता एएसिणं पंचण्हं संवच्छराणं दोच्चं वासिक्का आउटिं चंदे केणं नक्खत्तेणंजोएति? ता संठाणाहिं संठाणाणं एकारस मुहुत्ते ऊतालीसंच बावट्ठिभागा मुहत्तस्स बावट्ठिभागं चसत्तद्विधा छेत्तातेपण्णं चुण्णिया भागा सेसा ।
तंसमयं सूरे केणं नक्खत्तेणं जोएति? तापूसेणं, पूसस्स णं तं चेवजं पढमया, एतेसिणं पंचण्हं संवच्छराणं तचं वासिकांआउटिंचंदे केणं नक्खत्तेणंजोएइ?, ता विसाहाहिं विसाहाणंतेरस मुहुत्ता चउप्पन्नं च बावट्ठिभागा मुहुत्तस्स वावविभागं च सत्तद्विधा छेत्ता रत्तालीसं चुणिया भागा सेसा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org