________________
प्राभृतं १२, प्राभृतप्राभृतं -
२१९ ते'इत्यादि, ता इति पूर्ववत्, कियता रात्रिन्दिवपरिमाणेन तदेव नोयुगं युगप्राप्तमाख्यातमिति वदेत्?, कियत्सु रात्रिन्दिवेषुप्रक्षिप्तेषुतदेव नोयुगंपरिपूर्ण युगं भवतीति भावः, भगवानाह-'ता अहत्तीस'मित्यादि, अष्टात्रिंशद्रात्रिन्दिवानिदशमुहूर्ता एकस्य चमुहूर्तस्य चत्वारो द्वापष्टिभागा एकंच द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का द्वादश चूर्णिका भागा इत्येतावता रात्रिन्दिवपरिमाणेन युगप्राप्तमाख्यातमिति वदेत्, एतावत्सु रात्रिन्दिवादिषु प्रक्षिप्तेषु तत् नोयुगं परिपूर्ण युगं भवति इति भावः।
सम्प्रति तदेव नोयुगं मुहूर्तपरिमाणात्मकं यावता मुहूर्तपरिमाणेन प्रक्षिप्तेन परिपूर्ण युगं भवति तद्विषयं प्रश्नसूत्रमाह-'ता से णमित्यादि सुगम, भगवानाह-'ता इक्कारसे' त्यादि, इदं चाटात्रिंशतो रात्रिन्दिवानां त्रिंशता गुणने शेषमुहूतादिप्रक्षेपे च यथोक्तंभवत, भावार्थश्चायंएतावति मुहूर्तपरिमाणेप्रक्षिप्ते प्रागुक्तंनोयुगमुहूर्तपरिमाण परिपूर्णयुगमुहूर्तपरिमाणं भवतीति
सम्प्रति युगस्यैव रात्रिन्दिवपरिमाणं मुहूर्तपरिमाणं च प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्राण्याह-‘ता केवइयं ते' इत्यादि सुगम, अधुना समस्तयुगविषये एव मुहूर्तगतद्वाषष्टिभागपरिज्ञानार्थप्रश्नसूत्रमाह-'ता सेण'मित्यादि सुगम, भगवानाह-'ताचोत्तीस'मित्यादि, इदमक्षरार्थमधिकृत्य सुगम, भावार्थ स्त्वयम्-चतुष्पञ्चाशन्मुहूर्तसहस्राणां नवशताधिकानां द्वाषष्ट्या गुणनं क्रियते ततो यथोक्ता द्वाषष्टिभागसङ्ख्या भवतीति । सम्प्रति कदाऽसौ चन्द्र (द्रादि)संवत्सरः सूर्य (र्यादि)संवत्सरेण सह समादि समपर्यवसानो भवतीति जिज्ञासिषुः प्रश्नं करोति
मू. (१०१) ता कता णं एते आदिचचंदसंवच्छरा समादीया समपज्जवसिया आहितेति वदेजा?, ता सहि एए आदिचमासा वावडिं एतेए चंदमासा, एसणं अद्धाछखुत्तकडा दुवालसभयिता तीसं एते आदिघसंवच्छरा एकतीसं एते चंदसंबच्छरा, तताणं एते आदिचचंदसंबच्छरा समादीया समपञ्जवसिया आहि० । ता कता णं एते आदिच्छउडुचंदनक्खत्ता संवच्छरा समादीया समपञ्जवसिया आहि० ता सद्धिं एते आदिच्चा मासा एगठिं एते उडुमासा बावहि एते चंदमासा सत्तहि एते नक्खत्ता मासा एस णं अद्धा दुवालस खुत्तकडा दुवालसभयिता सहिं एते आदिमा संबच्छरा एगहिएते उडुसंवच्छरा वावडिं एते चंदा संवच्छरा सत्तहिं एते नखता संवच्छरा तता गंते आदि उडुचंदनक्खत्ता संवच्छरा समादीया सपज्जवसिया आ० वदेजा।
ता कता णं एते अभिवडिआदि उडुचंदनक्सत्ता संवच्छरा समादीया समपञ्जवसिया आहितेति वदेखा?, ता सत्तावण्णं मासा सत्तय अहोरत्ता एकरस य मुहत्ता तेवीसं वावट्टिभागा मुहुत्तस्स एतेअभिवद्धिता मासा सटिं एते आदिच्छ मासाएगट्टिएते उडूमासा वावट्ठी एते चंदमासा सत्तही एते नक्खत्तमासा एसणं अद्धा छप्पन्नसत्तखुत्तकडा दुवालसभयिता सत्त सता चोत्ताला एते णं अभिवविता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेनउता एते णं उडूसंवच्छरा, असत्ता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ट सया एए णं नरखत्ता संवच्छरा । तता णं एते अभिवहितआदिचउड्डचंदनक्खत्ता संवच्छरा समादीया समपञ्जवसिया आहितेति वदेजा।
तानयकृताएणंचंदे संवछरे तिन्नि चउप्पन्ने राइंदियसते दुवालस यवावहिभागे राइंदियस्स आहितेति वदेजा, ता अहातचेणं चंदे संवच्छरे तिण्णि चउप्पन्ने राइंदियसते पंच य मुहुत्ते पन्नासं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org