________________
२१०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ११/-/९८ चुणियाभागा सेसा, तं समयं सूरे केणं नक्खत्तेणं जोएति?, ता पुनब्बसुणा, पुनव्वसुस्स सोलस मुहता अट्ट य बावविभागा मुहत्तस्स वावविभागंच सत्तहिहा छेता वीसं चुणियाभागा सेसा ।
ता एएसिणं पंचण्हं संवच्छराणं दोच्चस्स णं चंदसंवच्छरस्स के आदी आहितेति वदेजा ताजेणं पढमस्स चंदसंवच्छरस्सपज्जवसाणेसेणंदोच्चस्सणंचंदसंबच्छरस्स आदीअनंतरपुरक्खडे समये, ता से णं किंपञ्जवसिते आहितेति वदेजा ?, ता जेणं तबस्स अभिवड्डियसंवच्छरस्स आदी से णं दोबस्स कंवच्छरस्स पञ्जवसाणे अनंतरपच्छाकडे समये।
समयंचणं चंदे केणं नक्खत्तेणंजोएति?, ता पुचाहिँ आसाढाहिं, पुवाणं आसाढाणं सत्त मुहुत्ता तेवन्नंच बावट्टिभागामुहत्तस्स बावट्ठिभागंच सत्तद्विधा चेत्ता इगतालीसं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता पुनव्वसुणा, पुनव्वसुस्स णं बायालीसं मुहुत्ता पणतीसंच वावट्ठिभागा मुहत्तस्स वावविभागं च सत्तद्विधा छेता सत्त चुणिया भागा सेसा।
ता एतेसि णं पंचण्हें संवच्छराणं तच्चस्स अभिवहितसंवच्छरस्स के आदी आहिताति वदेशा?, ताजे णं दोबस्स चंदसंवच्छरस्स पजवसाणे से णं तच्चस्स अभिवहितसंवच्छरस्स आदी अनंतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहितेति वदेज्जा?, ताजे णं चउत्थस्स चंदसंवच्छास्स आदी सेणं तच्चस्स अभिवहितसंवच्छरस्स पञ्जवसाणे अनंतरपच्छाकडे समए।
तंसमयंचणंचंदे केणं नक्खत्तेणंजोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहत्ता तेरस य बावविभागा मुहत्तस्स वावट्टिभागं च सत्तट्टिधा छेत्ता सत्तावीसं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता पुनव्वसुणा, पुनव्वस्स दो मुहत्त छप्पन्नं बावविभागा मुहत्तस बावडिभागं च सत्तद्विधा छेत्ता सही चुणिया भागा सेसा ।
ताएएसिणं पंचण्हं संवच्छराणंचउत्थस्स चंदसंवच्छरस्स के आदी आहितेति वदेजा?, ताजेणं तच्चस्स अभिवहितसंवच्चरस्स पञ्जवसाणे से णं चउत्थस्सचंदसंवच्छरस्सआदी अनंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहितेति वदेजा ?, ता जे णं चरिमस्स अभिवडियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समये, तं समयं च णं चंदे केणं नक्खतेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहत्ता चत्तालीसंच वासहिभागा मुहत्तस्स बावडिभागंच सत्तद्विधा छेता चउसहिचुण्णियाभागा सेसा।
तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता पुनव्वसुणा, पुनव्वसुस्स अउनतीसं मुहुता एकवीसं बावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता सीतालीसं चुण्णिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवहितसंवच्छरस्स के आदी आहिताति वदेजा ?, ताजेणं चउत्थस्स चंदसंवच्छरस्स पजवसाणे से णं पंचमस्स अभिवडितसंवच्छरस्स आदी अनंतरपुरक्खडे समये।
तासेणं किंपज्जवसिते आहितेति वदेजा?, ताजेणं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवढित संवच्छरस्स पावसाणे अनंतरपच्छाकडे समये।
तं समयंचणं वंदे केणं नस्खत्तेणंजोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणंचरमसमये, तं समयं चणं सूरे केण नक्खत्तेणं जोएति?, ता पुस्सेणं, पुस्सस्स णं एकवीसंमुहुत्ता तेतालीसं च बावट्ठिभागे मुहुत्तस्स बावहिभागं सत्तद्विधा छेता तेत्तीसं चुणिया भागा सेसा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org