________________
१५९
प्राभृतं १०, प्राभृतप्राभृतं -१५ इत्यर्थः, भगवन्! ते त्वया रात्रितिथयआख्याता इति वदेत्, भगवानाह-'ताएगमेगस्सण मित्यादि, ता इति प्राग्वत्, एकैकस्य पक्षस्य पञ्चदश पञ्चदश रात्रितिथयः प्रज्ञप्ताः, तद्यथा
प्रथमा उग्रवती द्वितीया भोगवती तृतीया यशोमती चतुर्थी सर्वसिद्धा पञ्चमी शुभनामा ततः पुनरपि षष्ठी उग्रवती सप्तमी भोगवती अष्टमी यशोमती नव सर्वसिद्धा दशमी शुभनामा ततः पुनरप्येकादशी उग्रवती द्वादशी भोगवती त्रयोदशी यशोमती चतुर्दशी सर्वसिद्धापञ्चदशी शुभनामा, एवमेतास्त्रगुणास्तिथयः, एवमेतानि त्रिगुणानि तिथिनामानीत्यर्थः, सर्वासां रात्रीणां-रात्रितिथीनां वाचकानीति शेषः ।
प्राभृतं-१०, प्राभृतप्राभृतं-१५ समाप्तम्
प्राभृतप्राभृतं-१६:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य पञ्चदशं प्राभृतप्रामृतं, सम्प्रति षोडशमारभ्यते, तस्य चायमर्थाधिकार:-यथा 'गोत्राणि वक्तव्यानिति ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (६९) ता कहं ते गोत्ता आहिताति वदेजा?, ता एतेसिणं अट्ठावीसाए नक्खत्ताणं अभियी नम्खत्ते किंगोत्ते? तामोग्गल्लायणसगोत्तेप०, सवणे नक्खत्ते किंगोत्तेप०? संखायणसगोत्ते प०, धनिट्ठानक्खत्ते किंगोत्ते पं०?, अग्गतावसगोते पं०, सतभिसयानक्खत्ते किंगोत्ते प०?, कण्णलोयणसगोते पं०, पुव्वापोट्टवतानक्खत्त किंगोते प०?, जोउक-ण्णियसगोत्ते प०, उत्तरापोट्टवतानक्खत्ते किंगोत्ते प०?, धणंजयसगोत्ते प०, रेवतीनक्खत्ते किंगोते प०? पुस्सायणसगोत्ते प०।
अस्सिणीनक्खत्ते किंगोत्ते पन्नते?, अस्सादणसगोत्ते पन्नत्ते, भरणीनक्खत्ते किंगोत्ते पन्नते ?, भग्गवेससगोते पं०, कत्तियानक्खत्ते किंगोत्ते पन्नते ?, अग्गिवेससगोत्ते पं०, रोहिणीनक्खत्ते किंगोत्तेपं०?, गोतमगोते पन्नत्ते, संठाणानक्खत्तेकिंगोत्ते पं०?, भारदायसगोत्ते पन्नत्ते, अदानक्खत्ते किंगोत्ते पं०?, लोहिचायणसगोत्ते पं०, पुनव्वसनक्खत्ते किंगोत्ते प०?, वासिङ्कसगोत्ते पं०, पुस्से नखत्ते किंगोते पं०, उमज्जायणसगोते पं०, अस्सेसानक्खत्ते किंगोत्ते पं०?, मंडव्वायणसगोत्ते पं०, महानक्खत्ते किंगोत्ते पं०?, पिंगायणसगोत्ते पं० ।
पुवाफग्गुणीनक्खत्ते किंगोत्ते पं० ? गोवल्लायणसगोत्ते पं०, उत्तराफगुणीनक्खत्ते किंगोते पं०?, कासवगोत्ते पन्नते, हत्येनक्खत्ते किंगोत्ते पं०?, कोसियगोते पन्नत्ते, चित्तानरखते किंगोत्ते पं०, दभियाणस्सगोत्ते पन्नत्ते, साईनक्खत्ते किंगोते पन्नते ?, चामरछगोत्ते पं०, विसाहानखत्ते किंगोत्ते पं०, दभियाणस्सगोत्ते पन्नत्ते, साईनक्खत्ते किंगोतेपन्नते?, चामरछगोत्ते पं०, विसाहानखत्ते किंगोत्ते पं०?, सुंगायणसगोत्ते पं०, अनुराधानक्खत्ते किंगोते पं०?, गोलवायणसगोत्ते पं०, जेट्ठानक्खत्ते किंगोत्ते पं०?, तिगिच्छायणसगोत्ते पं०, मूलेनक्खत्ते किंगोते पं०?, कच्चायणसगोत्ते पन्नते, पुवासादानक्खत्तेकिंगोत्ते पन्नत्ते?, वज्झियायणसगोत्ते प०, उत्तरासाढानक्खते किंगोते पन्नते ?, बग्घावञ्चसगोत्ते प०
वृ. ‘ता कहं ते'इत्यादि, इति (अत्र) नक्षत्राणां स्वरूपतो न गोत्रसम्भवः, यत इदं गोत्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org