________________
पदं-३६, उद्देशकः, द्वारं -
३१३ अट्ठमे समए दंडं पडिसाहरति, दंड पडिसाहरेत्ता तओ पच्छा सरीरत्थे भवति ।
___ सेणं भंते ! तहा समुग्धायगते किं मनजोगंगँजति वइजोगंगँजति कायजोगं जुजति ?, गो०! नो मनजोगं जुंजति नो वइजोगं गँजति कायजोगं सृजति,
कायजोगेणंभंते! जुंजमाणे किंओरालियकायजोगंगँजति ओरालियमीसासरीकायजो० किं वेउव्वियसरीरकाययोगं वेउब्वियमीसासरीरकायजोगं० किं आहरगसरीरका० आहारगमीसासरीका० किं कम्मगसरीरका०?,
गो०! ओरालियसरीरकायजोगपि जुंजति ओरालियमीसासरीकायजोगपि जुंजइ, नो वेउब्वियसरीरका० नो वेउब्धियसरीरका० नो वेउब्बियमीसा० नो आहारसरीका० नो आहारगमीसा० कम्मगसरीरकायजोगंपिगँजति, पढमट्टमेसु समएसु ओरालियसरीरकायजोगं जुजति बितियछट्ठसत्तमेसु ओरालियमीसासरीरकायजोगं गँजति, ततियचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं सृजति
वृ. 'कइसमइएणमित्यादि सुगम, आवर्जीकरणानन्तरंचाव्यवधानेन केवलिसमुद्घातमारभते, स च कतिसामयिक इत्याशङ्कायां तत्समयनिरूपणार्थमाह-'कइसमइए णमित्यादि सुगमं, तत्र यस्मिन् समये यत्करोति तद्दर्शयति-तंजहा-पढमे समए'इत्यादि, इदमपि सुगम, प्रागेवव्याख्यातत्वात्, नवरमेवं भावार्थो-यथाऽऽद्यैश्चतुर्भिः समयैःक्रमेणात्मप्रदेशानां विस्तारणं तथैव प्रतिलोमंक्रमेण संहरणमिति, उक्तं चैतदन्यत्रापि-- ॥१॥ "उटुंअहो य लोगंतगामिणं सो सदेहविक्खंभं ।
पढमे समयंमि दंडं करेइ बिइयमि य कवाडं । ॥२॥ तइयसमयंमि मंथं चउत्यए लोगपूरणं कुणइ ।
पडलोमं साहरणं काउं तो होइ देहत्थो।" अस्मिंश्च समुद्घाते क्रियमाणे सति यो योगो व्याप्रियते तमभिधित्सुराह- से णं भंते !' इत्यादि, तत्र मनोयोगंवाग्योगंवा न व्यापारयति, प्रयोजनाभावात्, आहधधर्मसारमूलटीकायां हरिभद्रसूरि:-“मनोवचसीतदान व्यापारयति, प्रयोजनाभावात्" काययोगंपुनर्युआन औदारिककाययोगमौदारिकमिश्रकाययोगं कार्मणकाययोगं वा युनक्ति, न शेषं लब्ध्युपजीवनाभावेन शेषस्य काययोगस्यासम्भवात्, तत्र प्रथमे अष्टमे च समये केवलमौदारिकमेव शरीरं व्याप्रियते इत्यौदारिककाययोगः, द्वितीये षष्ठे सप्तमेचसमयेकार्मणशरीरस्यापि व्याप्रियमाणत्वात् औदारिकमिश्रकाययोगः, तृतीयचतुर्थपञ्चमेषु तुसमयेषु केवलमेव कार्मणशरीरव्यापारभागिति कार्मणकाययोगः, आह च भाष्यकृत्॥१॥ “न किर समुग्घातगतो मनवइजोगप्पयोयणं कुणइ।
ओरालियजोगं पुणझुंजइ पढमट्ठमे समए । ॥२॥ उभयव्वावाराओ तम्मीसंबीयछट्ठसत्तमए ।
तिचउत्थपंचमे कम्मगंतु तम्मत्तचेट्ठाओ।"
___ -अत्रैव विशेषपरिज्ञानायाहमू. (६२०) से णं भंते ! तहा समुग्घातगते सिज्झति बुज्झति मुच्चति परिनिव्वाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org