________________
पद-२१, उद्देशकः-, द्वारं -
१२९ से भवधारणिज्जे से णं हुं०, जे से उत्तरवेउविते सेवि हुंडे, एवं जाव अधेसत्तमापुढविनेरइयवेउब्वियसरीरे।
तिरिक्खजोणियपं० वे० सरीरेणंभंते! किसंठाणसंठितेपं०?, गो०! नानसंठाणसठिते पं०, एवं जलयरथलयरखहयराणवि, थलयराणवि चउप्पयपरिसप्पाणवि परिसप्पाणवि उरपरिसप्पभुयपरिसप्पाणवि । एवं मणूसंपंचिंदियवे० सरीरेवि।
असुरकुमारभवणवासी देव० पंचि० दे० सरीरे णं भंते ! किंसंठिते पं०?, गो! असुरकुमाराणं देवाणंदुविहे सरीरे पं०,०-भवधारणिजे यउत्तरवेउब्बितेय, तत्थणंजे से भवधारणिज्जे से णं समचउरसंसंठाणसं० पं०, तत्थ गंजे से उत्तरवेउब्बिए से णं नानासंठाणसं० पं०, एवं जाव थणियकुमारदेवपंचिंदियवेउब्बियसरीरे, एवं वाणमंतराणवि, नवरं ओहिया वाणमंतरा पुच्छिजति, एवं जोतिसियाणवि ओहियाणं, एवं सोहम्मे जाव अचुयदेवसरीरे, गेवेझगकप्पातीतवेमाणियदेवपंचिंदियवेउब्वियसरीरे णं भंते ! किंसंठिते पं०?, गो० ! गेवेजगदेवाणं एगे भवधारणिजे सरीरे, से णं समचउरसंसंठाणसंठिते पं०, एवं अनुत्तरोववाइयाणवि ।
वृ.'वेउब्बियसरीरेणं भंते!' इत्यादि सुगम, नवरं नैरयिकाणांभवधारणीयमुत्तरवैक्रियं चहुण्डसंस्थानमत्यन्तक्लिष्टकर्मोदयवशात्, तथाहि-तेषां भवधारणीयं शरीरंभवस्वभावतएव निर्मूलविलुप्तपक्षोत्पाटिकसकलग्रीवादिरोमपक्षिसंस्थानवदतीव बीभत्सं हुण्डसंस्थानं, यदप्युत्तरवैक्रियं तदपिवयं शुभंकरिष्याम इत्यभिसन्धिना कर्तुमारडमधमपितथाविधात्यन्ताशुभनामकर्मोदयवशादतीवाशुभतरमुपजायते इति हुण्डसंस्थान।
तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च वैक्रियं नानासंस्थानसंस्थितमिच्छावशतः प्रवृत्तेः दशविधभवनपतिव्यन्तरज्योतिष्कसौधर्माद्यच्युतपर्यवसानवैमानिकानां भवधारणीयं भवस्वभावतयातथाविधशुभनामकर्मोदयवशात् प्रत्येकं सर्वेषां समचतुरमसंस्थान, उत्तरवैक्रियं विच्छानुरोधतःप्रवृत्तेर्नानासंस्थानसमंस्थितं,प्रैवेयकानामनुत्तरोपपातिनांचोत्तरवैक्रिय नभवति, प्रयोजनाभावाद्, उत्तरवैक्रिय ह्यत्र गमनागमननिमित्तं परिचाणानिमित्तं वा क्रियते, न चैतेषामेतदस्ति, यत्तु भवधारणीयमेतेषां तत्समचतुरनसंस्थानसंस्थितमिति ।
उक्तानि संस्थानानि, सम्प्रत्यवगाहनामानमाह
म. (५१८) वेउब्बियसरीरस्स गं भंते ! केमहालिया सरीरावगाहणा मं०?, गो० ! जह० अंगुलस्स असं० उक्को० सातिरेगं जोयणसयसहस्सं।
वाउकाइयएगिदियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०?, गो० ! जह० अंगुलस्स असं० उक्कोसेणवि अंगुलस्स असं०,
नेरइयपंचिंदियवेउब्बियसरीरस्स णं भंते! केमहा० पं०?, गो० ! दुविहा पं०, तं०भवधारणिजाय उत्तरवेउब्बियाय, तत्थणंजासाभवधारणिज्जा साजह० अंगुलस्सअसंखेजतिभागं उक्को० पंचधनुसयाई, तत्थ णंजा सा उत्तरवेउब्बिया सा जह० अंगुलस्स संखेजतिभागं उक्कोट धनुसहस्सारयणप्पभापुढविनेरइयाणं भंते! केमहा०पं०?, गो०! दुविहापं०, तं०-भवधारणिजा य उत्तरवेउविता य, तत्थ णं जा सा भवधारणिजा सा जह० अंगु० असं० उक्को० सत्त धनूइं [119
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org