________________
विषयानुक्रमः
विषयः
मूलाङ्कः
- ५३३ पदं २२ क्रिया
- ५४५ पदं २३ कर्मप्रकृत्तिः
उद्देशक :- १
अष्टविधाकर्मप्रकृत्ति
उद्देशकः- २
| कर्मप्रकृत्तेः अष्टविधत्वम् एवम् तेषाम् भेदाः
- ५४६ पदं २४ कर्मबन्धं
- ५४७ पदं २५ कर्मवेदनं
- ५४८) पदं - २६ कर्मवेदबन्धं
- ५४९ पदं २७ कर्मवेदवेदनं
-५७१ पदं २८ आहारः
उद्देशक:- 9
सचित्त- अचित्त मिश्राहारः
चतुर्विंशतिदण्डकापेक्षयाआहारस्यकथन, अर्थीत्वम्,
इच्छपरिणमन आदि
उद्देशकः - २
द्वारं-१ आहारकत्वम्
द्वारं-२ भवसिद्धिकं
द्वार- ३ संज्ञी
द्वारं-४ लेश्या
द्वारं-५ दृष्टि
द्वारं -६ संयतः
| द्वारं-७ कषायः
द्वारं-८ ज्ञानं
द्वारं - ९ योगः
द्वारं- १० उपयोग
द्वारं- ११ वेदः
द्वारं- १२ शरीरं
Jain Education International
पृष्ठाङ्कः मूलाङ्कः ।
विषयः
१४७
द्वारं - १३ पर्याप्तिः
१६५ -५७२ पदं २९ उपयोगः
-५७४ पदं - ३० पश्यता
साकार - अनाकार पश्यता
-५७६ पदं - ३१ संज्ञी
चतुर्विंशतिदण्डकापेक्षयासंज्ञी असंज्ञीवम्
२०२ - ५७८ पदं ३२ संयतः
२०५
२०६
२०८-५८३ पदं - ३३ अवधिः २०९
चतुर्विंशतिदण्डकापेक्षयासंयत असंयतत्वम्
भेद-विषय-संस्थान- अभ्यन्तर बाह्य- देश-क्षय-वृध्धि:प्रतिपाति- अप्रतिपाति एते दशाधिकाराः
- ५९४ पदं - ३४ प्रविचारणा
अनन्तराहार, आहार, भोजन, पुद्गल, अध्यवसाय, सम्यक्त्व, अभिगम इत्यादि अधिकारः, चतुर्विंशतिदण्डकापेक्षयाप्रविचारः
- ५९८ पदं - ३५ वेदना
| वेदनायाः स्वरूपम् एवं
चतुर्विंशति
दण्डकापेक्षया वेदना
-६२२ पदं - ३६ समुद्घातः
समुद्घातानाम् सप्त भेदाः, चतुर्विंशतिदण्डकापेक्षया
समुद्घातः
For Private & Personal Use Only
३
पृष्ठाङ्कः
२३६
२४०
२४४
२४५
२४७
२५३
२६३
२६९
www.jainelibrary.org