________________
प्रज्ञापनाउपाङ्गसूत्रस्य
| १ | प्रज्ञापनाउपाङ्गसूत्रस्य विषयानुक्रमः |
पदानि १.....१४ पद १५ थी 3६ माटे हुमो मt-११ विषयः
विषयः
मूलाङ्कः
पृथाङ्कः
१२२
१७७
१८८
२१४
|१-१९१ पद-१ प्रज्ञापना
अजीव प्र०, जीव प्रज्ञा० -२५६/पदं-२ स्थानं
तिर्यंच-नैरविक
मनुष्य-देवानाम् स्थानं -२९७ पदं-३ बहुवक्तव्यता
द्वार-१ दिशा द्वारं-२ गतिः द्वार-३ इन्द्रिय द्वार-४ कायः द्वार-५ योगः द्वार-६ वेदः द्वारं-७ कषायः द्वार-८ लेश्या द्वार-९ दृष्टिः द्वार-१० ज्ञान द्वारं-११ अज्ञानं द्वारं-१२ दर्शन द्वारं १३ संयतः द्वारं-१४ उपयोगः द्वारं-१५ आहारकः द्वार-१६ भाषकः द्वार-१७ परित्तः द्वार-१८ पर्याप्तः द्वार-१९ सूक्ष्म द्वार-२० संज्ञी द्वारं २१ भवसिद्धिकः
द्वार-२: अम्तिकायः द्वार-२३ चरमः द्वारं-२४ जीवः द्वारं २५ क्षेत्रं द्वार-२६ बन्धं द्वार-२७ पुद्गलः, दिशा
आदिनामल्पबहुत्वम् -३०६ पदं-४ स्थितिः
| नरविकादिनाम् स्थिति -३२५ पदं-५ विशेष
जीव-अजीवाभ्याम् अनन्त
स्य हेतुः वर्णनम् ३५२ पदं-६ व्युत्क्रान्तिः
द्वारं-१ 'द्वादशः' गतिअपेक्षायाः उपपातउद्वर्तना विरहः द्वार-२ 'चतुर्विशतिः' चतुर्विंशतिदण्डकायाः उपपात-उद्धर्तना-विरहः द्वार ? 'सान्तरं' मान्तर-निरन्तर उपपातः द्वार-४ 'एकसमयं' एकसमयापेक्षया उपपातादिः द्वार-, 'आगतिः' द्वार-६ उद्वर्तना गतिः द्वार-७ परभवायुः द्वारं-८ आकर्षः आयुबन्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org