________________
प्रज्ञापनाउपाङ्गसूत्रं १- ४/-/२७/३०५
चंदविमाणेणं भंते! देवाणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं उक्कोसेणं पनिओवमं वाससयसहस्समब्भहियं, अपज्जत्तयाणं चंददेवाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुतं, पजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पनिओवमं वाससयसहस्समब्भहियं अंतोमुहुत्तूणं । चंदविमाणे णं देवीणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलि ओवमं उक्कोसेणं अद्धपतिओवमं पन्नासवाससहस्समब्भहियं, अपज्जत्तियाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहत्रेणं छउमागपलि ओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलिओवमं पन्नासवाससहस्समब्भहियं अंतोमुहुत्तूणं ।
सूरविमाणे णं भंते! देवाणं केवइयं कालं ठिई पत्रत्ता ?, गोयमा! जहनेणं चउभागपलि ओवमं उक्कोसेणं पलि ओवमं वाससहस्समब्भहियं, अपज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं पञ्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पलि ओवमं वाससहस्समब्भहियं अंतोमुहुत्तूणं, ।
सूरविमाणे णं भंते! देवीणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपतिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमब्भहियं, अपजत्तियाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तियाणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलि ओवमं पंचहिं वाससएहिमब्भहियं अंतोमुहुत्तूणं ।
१८४
गहविमाणे णं भंते! देवाणं पुच्छा गोयमा ! जहत्रेणं चउभागपलि ओवमं उक्कोसेणं पलिओवमं, अपजत्तायाणं पुच्छा गोयमा ! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं पलिओवमं अंतोमुहुत्तूणं, ।
गहविमाणे देवीणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, अपजत्तियाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तियाणं पुच्छा गोयमा ! जहनेणं चउभागपलि ओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलि ओवमं अंतोमुहुत्तूणं ।
नक्खत्तविमाणे देवाणं पुच्छा गोयमा ! जहनेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं अंतोमुहुत्तूणं उक्कोसेणं अद्धपलि ओवमं अंतोमुहुत्तूणं, नक्खत्तविमाणे देवीणं पुच्छा गोयमा ! जहन्त्रेणं चउभागपलिओवमं उक्कोसेणं साइरेगं चउभागपलि ओवमं, अपज्जत्तियाणं पुच्छा गोयमा! जहन्त्रेणवि उक्कोसेणवि अंतोमुहत्तं, पज्जत्तियाणं पुच्छा गो० जहन्त्रेणं छउभागपलिओवमं अंतोमुहुत्तूणं उक्को० साइरेगं चउभागपलि ओवमं अंतो० ताराविमाणे देवाणं पुच्छा गोयमा ! जहन्त्रेणं अट्ठभागपलिओवमं उक्कोसेणं चउभागपलि ओवमं, अपजत्तयाणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहत्रेणं पलि ओवमट्टभागंउक्कोसेणं साइरेगं अट्टभागपलिओवमं ताराविमाणे अपजत्तियाण देवीणं पुच्छा गोयमा ! जहन्त्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पञ्जत्तियाणं देवीणं पुच्छा गोयमा ! जहन्त्रेणं पलि ओवमट्टभागं अंतोमुहुत्तूणं उक्कोसेणं साइरेगं पलि ओवमट्टभागं अंतोमुहुत्तूणं ।
वृ. नवरं 'चंदविमाणे णं भंते! देवाणं' इत्यादि, चन्द्रविमाने चन्द्र उत्पद्यते शेषाश्च तत्परिवारभूताः, तत्र तत्परिवारभूतानां जघन्यतश्चतुर्भागपल्योपमप्रमाणं उत्कर्षतः केषाञ्चिन्द्रियसाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org