________________
पदं-३, उद्देशकः-, द्वारं-२४
१६३
सन्नतया भवनपतयस्तिर्यग्लोके ऊर्ध्वलोकेवाव्यन्तरज्योतिष्कवैमानिका देवाअधोलौकिकग्रामेषु समवसरणादौअधोलोके क्रीडादिनिमित्तंचगमनागमनाकरणतः तथा समुद्रेषु केचित्तिर्यक्पञ्चेन्द्रियाः स्वस्थानप्रत्यासन्नतया अपरे तदध्यासितक्षेत्राश्रिततया यथोक्तंप्रतरद्वयंस्पृशन्ति ततः सङ्घयेयगुणाः, तेभ्योऽधोलोके सद्ध्येयगुणाः, नैरयिकाणां भवनपतीनांच तत्रावस्थानात्, तेभ्यस्तिर्यग्लोकेऽसङ्खयेयगुणाः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्काणामवस्थानात् ।
तदेवमुक्तं पञ्चेन्द्रियाणामल्पबहुत्वम्, इदानीमेकेन्द्रियभेदानां पृथवीकायिकादीनां पञ्चानामौधिकपर्याप्तापर्याप्तभेदेन प्रत्येक त्रीणि त्रीण्यल्पबहुत्वान्याह
म. (२९२) खिताणुवाएणंसव्वत्थोवा पुढविकाइयाउडलोयतिरियलोएअहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया। खित्ताणुवाएणं सबथोवा पुढविकाइया अपज्जत्तयाउडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिज्जगुणा उडलोए असंखिजगुणा अहोलोएविसेसाहिया। खित्ताणुवाएणं सब्वत्थोवा पुढविकाइया पजत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलुक्के असंखिजगुणा उद्दलोए असंखिजगुणा अहोलोए विसेसाहिया।
खित्ताणुवाएणं सव्वत्थोवा आउकाइया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलुक्के असंखिजगुणा उड्वलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा आउकाइया अपजत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोएविसेसाहिया। खित्ताणुवाएणंसव्वत्थोवा आउकाइया पज्जत्तयाउडलोयतिरियोलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उहलोए असंखिज्जगुणा अहोलोए विसेसाहिया।
खित्ताणुवाएणंसव्वत्थोवा तेउकाइयाउडलोयतिरियलोएअहोलोयतिरियलोएविसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया खिताणुवाएणं सव्वत्थोवा तेउकाइया अपजत्तया उडअढलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उद्दलोए असंखिजगुणा अहोलोए विसेसाहिया। खित्ताणुवाएणं सब्बत्योवा तेउकाइया पजत्तया उद्दलो यतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोक्के असंखिजगुणा उडलोए असंखेजगुणा अहोलोए विसेसाहिया। खित्ताणुवाएणं सव्वत्थोवा वाउकाइया अपजत्तयाउडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलुक्के असंखिजगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सव्वत्थोवा वाउकाइया पञ्जत्तया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलुके असंखिज्जगुणा उड्डलोए असंखिजगुणा अहोलोए विसेसाहिया ।।
खित्ताणुवाएणं सव्वत्थोवा वणस्सइकाइया उद्दलोयतिरियलोए अहोलोयतिरियलोए वसेसाहिया तिरियलोए असंखिज्जगुणा तेलोक्के असंखिज्जगुणा उड्डलोए असंखिजगुणा अहोलोए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org