________________
मूलं-८०
३४७ यथा कर्कशपाषाणसंघर्ष शरीरस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयंतो या वेदनोपजायतेसाकर्कशा,तथा कटुका पित्तप्रकोपपरिकलितस्य रोहण्यादिकटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकेति भावः, परुषा मनसोऽतीव रूक्षत्वजनिका, निष्ठुरा-अशक्यप्रतीकारतया दुर्भेदाऽत एव चण्डा-रुद्रा तीव्रा-अतिशायिनी दुःखा-दुःखरूपा दुर्लध्या पितञ्चरपरिगतशरीरे व्युन्नान्त्याचापि-दाहोत्पत्या चापि विहरति-तिष्ठति ।
मू. (८१) तएणं से पएसीराया सूरियकताएदेवीए अत्ताणं संपलद्धंजाणित्ता सूरियकताए देवीए मनसावि अप्पदुस्समाणे जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता पोसहसालं पमजइ २ त्ता उच्चारपासवणभूमि पडिलेहेइ २ ता दब्भसंथारगं संथरेइ २ ता दब्भसंथारगं दुरूहइ र त्ता पुरस्थाभिमुहे संपलियंकनिसने करयलपरिग्गहियंसिरसावत्तं अंजलिं मत्थएत्तिकट्ठएवं वयासी
नमोऽत्युणं अरहंताणं जाव संपत्ताणं।
नमोऽत्यु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, वंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मे भगवंतत्थ गए इह गयंतिकट्टघंदइ नमसइ, पुट्विंपिणं मए केसिस्स कुमारसमणस्स अंतिए थूलपाणाइवाए पञ्चक्खाए जाव परिग्गहे।
तंइयाणिपिणंतस्सेव भगवतो अंतिए सव्वं पाणाइवायं पञ्चक्खामिजाव परिग्गहं सब्बं कोहं जाव मिच्छादसणसलं, अकरणिजं जोयं पच्चखामि, सव्वं असणं चउब्विहंपि आहारं जावजीवाए पञ्चक्खामि।
जंपियमेसरीरंइटुंजाव फुसंतुत्तिएयंपियणं चरिमेहिं ऊसासनिस्सासेहिं वीसिराभित्तिकटु आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सूरियाभेविमाणे उववायसभाए जाव वण्णो।
तएणं से सूरियाभेदेवेअहुणोववन्नए चेव समाणे पंचविहाएपज्जत्तीए पजत्तिभावंगच्छति, तं०-आहारपजत्तीए सरीरपजत्तीएइंदियपजत्तीएआनपाणपजत्तीए भासमनपजत्तीए, तंएवं खलुभो! सूरियाभेणंदेवेणंसा दिव्वा देविडीदिव्यादेवजुत्ती दिब्वेदेवाणुभावेलद्धे पत्तेअभिसमन्नागए
वृ.संपलियंकसन्निसन्ने' इतिपद्मासनसन्निविष्टः सव्वंकोह' मित्यादिक्रोधमानमायालोभाः प्रतीताः प्रेम-अभिष्वंगमात्रं द्वेषः-अप्रीतिमात्रः अभ्याख्यानम्-असद्दोषारापणं पैशून्यंपिशुनकर्मपरिवादः-विप्रकीर्णापरदोषकथा अरतिरतीधर्मावाङ्गेषुमायामृषा-वेषान्तरकरणतो लोकविप्रतारणं मिथ्यादर्शनं-मिथ्यात्वं तत् शल्यमिव मिथ्यादर्शनशल्यं ।
मू. (८२) सूरियाभसणं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता?, गोयमा ! चत्तारि पलिओवमाइंठिती पन्नत्ता, सेणंसूरियाभेदेवेताओलोगाओआउक्खएणंभवक्खएणंठिइक्खएणं अनंतरं चइत्ता कहिं गमिहिति कहिं उववजिहिति ?
गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तं०-अट्ठाई दित्ताई विउलाई विच्छिन्नविपुलभवणसयणासणजाणवाहणाइंबहुधणबहुजातरुवरययाईआओगपओगसंपउत्ताई विच्छड्डियपउरभत्तपाणाइं बहुदासीदासगोमहिसगवेलगप्पभूयाइंबहुजनस्सअपरिभूताई, तत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org