________________
मूलं-७८
३४५
उवसीमेमाणे २ चिट्ठइ।
तया णं वनसंडे रमणिजे भवति, जया णं वणसंडेनो पत्तिए नो पुष्फिए नो फलिए नो रहियगरिरेजमाणेणो सिरीए अईव २ उवसोभेमाणे चिठ्ठइ तया णं जुन्ने झडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया। तया णं वणे णो रमणिजे भवति,
जयाणं नट्टसालावि गिजइ वाइज्जइ नचिजइहसिज्जइ रमिजइतयाणं नट्टसालारमणिजा भवइ, जया णं नट्टसाला नो गिजइ जाव नो रमिजइ तयाणं नट्टसाला अरमणिज्जा भवति, जया णं एवं खुवाडे छिज्जइ भिजइ सिज्जइ पिजइ दिज्जइ तथा णं इवखुवाडे रमणिज्ने भवइ, जया णं इवखुवाडे णो छिज्जइ जाव तया इकखुवाडे अरमणिज्जे भवइ
जया णं खलवाडे उच्छुब्भइ उडुइज्जइ मलइज्जइ मुणिज्जइ खज्जइ पिज्जइ दिजइ तया णं खलवाडे रमणिज्जे भवति, जया णं रूलवाडे नो उच्छुब्भइ जाव अरमणिजे भवति ।
से तेणतुणं पएसी एवं वुच्चाइमाणं तुमं पएसी! पुबि रमणिजे भवित्ता पच्छा अरमणिज्जे भविजासि जहा वणसंडेइ वा, तएणं पएसी केसिं कुमारसमणं एवं वयासी
नो खलु भंते! अहं पुब्वि रमणिजे भवित्ता पच्छाअरमणिजे भविस्सामि, जहा वनसंडे इ वा जाव खलवाडे वा, अहंणंसेयवियानगरीपमुवखाइंसत्त गामसहस्साइंचत्तारि भागेकरिस्सामि
एगंभागंबलवाहणस्स दलइरसामि, एगंभागंकुट्ठागारे छुभिस्सामि, एगंभागं अंतेउरस्स दलइरसामि, एगेणं भागेणं महतिमहलयंकूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिन्न भइ भत्तवेयणेहिं विउलं असनं० उवक्खडावेत्ता बहूणं समणमाहणभिवखुयाणं पंथियपहियाणं परिभाएमाणे २।
बहूहिँ सीलव्वयगुणव्वयवेरमणपञ्चवखाणपोसहोववासस्स जाव विहरिस्सामत्तिकटु जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए।
मू. (७९) तए णं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापामोक्खाइं सत्त गामसहस्साइंचत्तारि भाए कीरइ, एगं भागंबलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहाहू पुरिसेहिं जाव उववखडेता बहूणं समण जीव परिभाएमाणे विहरइ।।
मू. (८०) तएणं से पएसीराया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिइंच णं पएसीराया समणोवासए जाए तप्पभिइं च णं रजं च रटुंच बलं च बाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरंच जनवयं च अनाढायमाणे यावि विहरति।
तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पज्जित्था जप्पभिइंच णं पएसी राया समाणोवासए जाए तप्पभिइं च णं रजं च रठं जाव अंतेउरं च ममं जनवयं च अनाढायमाणे विहरइ, तं सेयं खलु मे पएसिं रायं केणवि सत्यपओएण वा अग्गिपओएण वा मंतप्पओगेणवा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमारं रज्जे ठवित्ता सयमेव रज्जसिरि कारेमाणीए पालेमाणीए विहरित्तएत्तिकट्ठएवं संपेहेइ संपेहित्ता सूरियकंतंकुमारंसद्दावेइ सद्दावित्ता एवं वयासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org