________________
३३४
राजप्रश्नीयउपाङ्गसूत्रम्-६५ णं संचाएइ अहुमोववन्नए नरए नेरइए, सेणं तत्थ मबभूय वेयणं वेदेमामे इच्छेज्जा माणुस्सं लोगं हव्वं० नो वेवणं संचाएइ०११
अहुणोववन्नए नरए नेरइए नयरपालेही भुजो २, समहिद्विजमाणे इच्छइ माणुसं लोगं हव्वमागछित्तए नो चेवणं संचाएइ २ अहुणोववन्नए नरएसु नेरइए निरयवेयणिज्जेंसि कम्मंसि अकरवीणसि अवेइयंसि अनिजिनंसि इच्छइ माणुसं लोगं० नो चेवणं संचाए।३।
एवं नेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिजिन्नसि इच्छइ माणुसं लोगं० नो चेवणं संचाएइ हब्बमागच्छित्तए४, इभेइहचउहिं ठाणेहिं पएसी अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोग० नो चेवणं संचाएइ०, तंसद्दहाहिणं पएसी! जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं।
वृ. 'तुन्झ णं भंते ! समणाणं निग्गंथाणं एसा सन्ना' इत्यादि, संज्ञान-संज्ञा सम्यग्ज्ञानमित्यर्थ, एषा च प्रतिज्ञानिश्चयरूपऽभ्युपगमः एषा-दृष्टि दर्शनं स्वतत्वमितिभावः, एषारुचिपरमश्रद्धानुगतोऽभिप्रायः, एष हेतुः समस्तायाअपिदर्शनवक्तव्यतायाः, एतन्मूलंयुष्मदर्शनमिति भावः, एष सदैव भवतांतात्विकोऽध्यवसायः, एषा तुला यथा तुलायांतोलितंसम्यगित्यवधार्यते तथाऽनेनाप्यभ्युपगमेनाङ्गीकृतेनचयद्विचार्यमाणंसंगतिमुपैति तत् सम्यगित्यवधार्यतेन शेषमिति, तुलेव तुला तया, एवमेतन्मानमित्यपि भावनीयं, नवरं मान-प्रस्थादि, ‘एसप्पमाणे' इति एतत् प्रमाणं, यथाप्रमाणप्रत्यक्षाद्यविसंवादिएवमेषोऽप्यभ्युपगमोऽविसंवादीति भावः, ‘एस समोसरणे' इति, एतत्समवसरणं-बहूनामेकत्र मीलनं, सर्वेषामपितत्वानामस्मिन्नभ्युपगमेसंलुलनमिति भावः ।
'इढे कंते पिए' इत्यादि, इष्टः इच्छाविषयत्वात् कान्तः कमनीयतमत्वात् प्रिया प्रेमनिबन्धनत्वात्मनोज्ञोमनसा सम्यगुपादेयतया ज्ञातत्वात्मनसा अभ्यते-गम्यते इति मनोऽमः स्थैर्यगुणयोगात्स्थैर्यो विश्वासको विश्वासस्थानं संमतः कार्यकरणेनबहुमतो बहुत्वेन अनल्पतया मतो बहुमतः कार्यविधातस्य पश्चादपि मतो बहु (अनु) मतः रत्नकरण्डसमानो, रलकरण्डकवदेकान्तेनोपादेय इति भावः, 'जीविउस्सविए' इति जोवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हृदयनन्दिजननः, उदुम्बरपुष्पं ह्यलभ्यं भवति ततस्तेनोपमान, 'सूलाइयं वा' इत्यादि शूलायामतिशयेन गतं शूलातिगं, एतदेव व्याचष्टे-शूलायां भिन्नः शूलाभिन्नः स एव सूलाभिन्नकस्तं, तथा “एगाहच्च मिति एकंगातं, एकेन घातेनेति भावः, 'कूडाहन्छ' मिति कूटाघातं, कुटपतितस्य मृगस्तेव घातेनेति भावः ।
चउहिठाणेहि' इत्यादि, तत्रसमुहद्भूतनरकवेदनावेदनमेकं कारणंद्वितीयं परमाधार्मिकैः कदर्थनं तृतीयं नरकदेवनीयकम्मक्षियत उद्विजनं चतुर्थं नकरायुष्काक्षपत उद्विजतं ।
मू. (६६) तए णं से पएसी राया केसि कुमारसमणं एवं वदासी-अस्थि णं भंते ! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छा।
एवं खलु भंते ! मम अजिया० होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा० सब्बो वन्नओ जाव अप्पाणं भावेमाणी विहरइ, सा णं तुझं वत्तवयाए सुबहु पुग्नोवचयं समजिणित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ना, तीसे णं अजियाए अहं नतुए होत्था इवे कंते जाव पासणयाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org