SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ३०० राजप्रश्नीयउपाङ्गसूत्रम्- ४२ याहिणीकरेमाणे० करमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसइर जेणेव सीहासने तेणेव उवागच्छइ २ सीहासनवरगए पुरत्थाभिमुहे सन्निसन्ने । तए णं सूरियाभस्स देवस्स सामानियपरिसोचवन्नगा देवा आभिओगिए देवे सद्दावेंति सद्दावित्ता एवं वयासी-खिप्पामेव भो! देवाणुप्पिया! सूरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्टवेह, तएणं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ ___-एवंदेवो! तहत्तिआणाएविनएणंवयणंपडिसुणंति, पडिसुणित्ताउत्तरपुरछिमंदिसीभागं अवक्कमंति, उत्तरपुरच्छिमंदिसीभागंअवक्कमित्तावेउब्वियसमुग्धाएणं समोहणंति समोहणित्ता संखेजाइंजोयणाइंजावदोचंपि वेउब्वियसमुग्घाएणंसमोहणित्ता अट्ठसहस्स सोवन्नियाणं कलसाणं १ अट्ठसहस्संरुप्पमयाणंकलसाणं २ अट्ठसहस्सं मणिमयाणं कलसाणं ३ अट्ठसहस्संसुवण्णरुप्पमयाणंकलसाणं ४ अट्ठसहस्संसुवन्नमणिमयाणंकलशाणं ५ अट्टसहस्संरुप्पमणिमयाणंकलसाणं ६ अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं ७ अट्ठसहस्सं भोमिजाणं कलसाणं ८ -एवं भिगाराणं आयंसाणं थालीणं पाईणंसुपतिहाणंरयणकरंडगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं जाव लोमहत्थपडलगाणंछत्ताणं चामराणं तेल्लसमुग्गाणंजाव अंजणसमुग्गाणं अट्ठसहस्सं घूवडुच्छुयाणं विउव्वंति, विउव्वित्ता ते साभाविए य वेउविए य कलसे य जाव कडुच्छुए य गिण्हंति गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ताताए उक्किट्ठाए चवलाए जाव तिरियमसंखेजाणंजाव वीतिवयमाणे वीतिवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति उवागच्छित्ताखीरोयगंगिण्हंतिजाइंतत्थुप्पलाई ताई गेण्हंति जाव सयसहस्सपत्ताइं गिण्हति २ जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छति उवागच्छित्ता पुक्खरोदयं गेण्हति गिण्हित्ता जाइंतत्थुप्पलाइंसयसहस्सपत्ताईताइंजाव गिण्हति गिण्हिताजेणेव समयखेत्तेजेणेव भरहेरवयाईवासाइंजेणेव मागहरदामपभासाइंतित्थाइतेणेव उवागच्छति तेणेव उवागछित्ता तित्थोदगं गे० गेण्हेत्ता तित्थमट्टियं गेण्हति २। जेणेव गंगासिंधुरत्तारतवईओ महानईओ तेणेव उवागच्छंति २ सलिलोदगं गेण्हंति सलिलोदगंगेण्हित्ता उभओकूलमट्टियं गेहंति मट्टियंगेण्हित्ता जेणेवचुल्लहिमवंतसिहरीवासहरपव्वया तेणेव उवागच्छंतितणेव उवागच्छिता दगंगेण्हंति सव्यतुयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सब्बोसहिसिद्धत्थए गिण्हति गिणिहत्ता। जेणेव पउमपुंडरीयदहे तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हिता जाई तत्थ उप्पाइं जाव सयसहस्सपत्ताई ताइं गेण्हेति गेण्हित्ता जेणेव हेमवयएरवयाई वासाइंजेणेव रोहियरोहियंसासुवण्णकूलरूप्पकूलाओ महानईओ तेणेव उवागच्छंति, सलिलोदगं गेहंति २ उभओकूलमट्टियं गिण्हंति २ जेणेव सद्दावतिवियडावतिपरियागा वट्टवेयड्डपब्वया तेणेव उवागच्छन्ति उवागच्छित्ता सव्वतुयरे तहेव। जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छंति तहेव जेणेव महापउमहापुंडरीयद्दहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगंगिव्हंतितहेवजेणेव हरिवासरम्भगवासाई जेणेव हरिकंतनारिक्ताओ महाणईओ तेणेव उवागच्छंति तहेवजेणेव गंधावइमालवंतपरियाया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy