________________
नमो नमो निम्मल सणस्त पंचम गणपर श्री सुधर्मास्वामिने नमः
१२ ओपपातिक-उपाङ्गसूत्रम्
स टी कं
प्रथमं उपाङ्गसूत्रम् (मूल सूत्रम् + अभयदेवसूरि विरचिता-द्रोणाचार्यशोधिता वृत्तिः) ॥१॥ श्रीवर्द्धमानमानम्य, प्रायोऽन्यग्रन्थवीक्षिता ।
औपपातिकशाश्त्रस्य, व्याख्या काचिद्विधीयते ॥ अथौपपातिकमितिकः शब्दार्थ?,उच्यते, उपपतनमुपपातो-देवनारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् । इदं चोपाङ्गं वर्तते।
आचाराङ्गस्य हि प्रथममध्ययनशास्त्रपरिज्ञा, तस्याद्योद्देशके सूत्रमिदम्-'एव मेगेसिं नो नायं भवइ अस्थि वा मे आया उववाइए, नस्थिवा मे आया उववाइए, के वा अहं आसी? केवा इह चुए पेच्चा इह भविस्सामी' त्यादि ।
इह च सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्चयत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् । अस्य चोपोद्घातग्रन्थोऽयम्
(समवसरण वर्णकः मू. (१) तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्या, रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया आइण्ण जणमणुस्सा हलसयसहस्ससीकिट्ठविकिट्टल्लट्ठपन्नत्तसउसामो कुक्कडसडअगामपउरा उच्छुजवसालिकलिया गोमहिसगवेलगप्पभूता आयारवंतचेइयजुवइविविहसन्निविठ्ठबहुला उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया खेमा।
निरुवद्दवा सुभिक्खा वीसत्थसुहावासा अनेगकोडिकुडुंबियाइण्णनिव्वुयसुहा नडनट्टगजल्लमल्लमुट्ठियकेलंख्यकहगपवगलासगआइक्खगलंखमंखतूणइलतुंबवीमियअनेगतालायराणुचरिया आरामुजाणअगडतलागदीहियवप्पिणिगुणोववेया नंदनवनसनिभष्पगासा।
वृ. इह च बहवो वाचनाभेदा ६श्यन्ते, तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तुमतिमता स्वयमूह्याः। तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थ, 'ते' इत्यत्र च य एकारः समये यस्मिन्नसौनगरिबभूवेति, यथा 'करेमि भंते!' इत्यादिषुततोऽयंवाक्यार्थोजातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी। ___अथ कालसमययोः कः प्रतिविशेषः?, उच्यते, काल इति सामान्यकालो वर्तमानावसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तुतद्विशेषोयत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org