________________
११४
औपपातिकउपाङ्गसूत्रम्-२० निर्वाणगमनकाले केवलिन एव स्यादिति।
___ "समुच्छिन्नकिरिए अनियट्टी'त्तिसमुच्छिन्ना-क्षीणा क्रिया कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्ति-अव्यावर्तनस्वभावमिति।
'विवेगे'त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्धया पृथक्करणं विवेकः ।
'विउसग्गे'ति व्युत्सर्गो-निसङ्गतया देहोपधित्यागः 'अव्वहेत्ति' देवाधुपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं असंमोहे त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य--मूढताया निषेधोऽसम्मोहः । ___'अवायाणुप्पेह'त्ति अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षाअनु - चिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनम् ‘अणंतवत्तियाणुप्पेह'त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति।
. मू. (२०-वर्तते) से किं तं विउस्सग्गे?, २ दुविहे पन्नते, तंजहा-दव्वविउस्सग्गे भावविउससग्गे ।
से किंतं दध्वविउस्सग्गे?, २ चउबिहे पन्नत्ते, तंजहा सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपानविउस्सग्गे, से तं दव्वविउस्सग्गे।
सेकिंतंभावविउस्सग्गे?,२तिविहे पन्नते, तंजहा कसायविउस्सग्गे संसारविउस्सग्गे कम्मविउस्सगे।
से किं तं कसायविउस्सग्गे?, २ चउब्बिहे पन्नत्ते, तंजहा-कोहकसायविउस्सग्गे माणकसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, सेतं कसायविउस्सग्गे।
से किं तं संसारविउस्सग्गे?, २ चउबिहे पन्नते, तंजहा-नेरइअसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुअसंसारविउस्सग्गे देवसंसारविउस्सग्गे, से तं संसारविउस्सगे।
से किं तं कम्मविउस्सगे?, २ अट्टविहे पन्नते, तंजहा-नाणावरणिजकम्मविउस्सग्गे दरिसणावरणिजकम्मविउस्सग्गे वेअणीअकम्मविउस्सग्गे मोहणीयकम्मविउस्सग्गेआऊअकम्मविउस्सग्गे नामकम्मविउस्सग्गे गोअकम्मविउस्सग्गे अंतरायकम्मविउस्सग्गे, से तं कम्मविउस्सग्गे, सेतंभावविउस्सग्गे।।
पृ.'संसारविउस्सग्गे'तिनरकायुष्कादिहेतूनंमिथ्याद्दष्टित्वादीनां त्यागः 'कम्मविउस्सग्गेत्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः ।।
मू (२१) तेणंकालेणंतेणंसमएणंसमणस्स भगवओमहावीरस्सबहवे अनगारा भगवंतो अप्पेगईआ आयारधरा जाव विवागसुअधरा तत्थ तत्थ तहिं तहिं देसे गच्छागच्छि गुम्मागुम्ि फड्डाफडिं___-अप्पेगइआवायंति अपेगइआपडिपुच्छंति अप्पेगइया परियटृतिअप्पेगइया अणुप्पेहंति अप्पेगइआ अक्खेवणीओ विक्खेवणीओ संवेअणीओ निव्वेअणीओ चउबिहाओ कहाओ कहति ।अपाइया उजाणूअहोसिराझाणकोट्टोवगया संजमेणंतवसा अप्पाणंभावमाणा विहरंति।
वृ.अप्पेगइया आयाधरे' त्यादि प्रतीतं, क्वचिद् द्दश्यते 'तत्य तत्य'त्ति उद्यानादौ तहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org