________________
वर्गः-३, अध्ययनं-१ अनगारं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति २ एवं वयासी०
धन्नेऽसि णं तुमं देवाणु०! सुपुण्णे सुकयत्ये कयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्मजीवियफलेत्तिकटु वंदति णमंसति २ जेणेव समणे० तेणेव उवागच्छति र समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति २ जामेव दिसं पाउब्भूते तामेव दिसिं पडिगए
मू. (१२) तएणं तस्सधन्नस्स अनगारस्स अन्नया कयाति पुव्वरत्तावरत्तकाले धम्मजागरियं० इमेयासवे अब्भस्थिते ५ एवंखलु अहंइमेणं ओरालेणं जहाखंदओतहेवचिंताआपुच्छणं थेरेहिं सद्धिं विउलंदुरुहंति मासिया सलेहणा नवमास परियातोजाव कालमासे कालं किच्चाउटुं चंदिमजावणवय गेविजविमाणपत्थडे उईदूरं वीतीवतिता सघट्टसिद्धे विमाणे देवत्ताए उवक्ने, थेरा तहेव उयरंति जाव इमे से आयारभंडए,
भंतेत्तिभगवं गोतमेतहेव पुच्छतिजहा खंदयस्स भगवं वागरेति जायसव्वट्ठसिद्धे विमाणे उववन्ने । धन्नस्स णं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता?, गोतमा! तेत्तीसंसागरोवमाई ठिती पन्नत्ता । से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववञ्जिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति ५/तं एवं खलु जंबू! समणेणं जाव संपत्तेणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते।
वर्ग:-३- अध्ययनं-१ समाप्तम्
___-वर्गः-३ अध्ययनानि २...१०;मू. (१३) जति णं भंते ! उक्लेवओ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं कागंदीए नगरीए भद्दानामं सत्थवाही परिवसति अ६०, तीसे णं भद्दाए सत्थवाहीए पुत्ते सुणखत्ते नाम दारए होत्था अहीण० जाव सुरूवे पंचधातिपरिक्खित्ते जहा धन्नो तहा बत्तीस दाओ जाव उप्पि पासयवडेंसए विहरति,
तेणं कालेणं २ समोसरणं जहा धन्नो तहा सुनक्खत्तेऽवि णिग्ते जहा थावच्चापुत्तस्स तहा निक्खमणं जाव अनगारे जाते ईरियासमिते जाव बंभयारी, ततेणं से सुनक्खत्तेअनगारे जंचेव दिवसं समणस्स भगवतो म० अंतिते मुंडे जाव पव्वतिते तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव आहारेति संजमेणंजाव विहरति बहियाजणवयविहारं विहरतिएक्कारस अंगाइंअहिजति संजमेणं तवसा अप्पाणं भावेमाणे विहरति,
तते णं से सुण० ओरालेणं जहा खंदतो तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा निग्गता रायानिग्गतोधम्मकहा राया पडिगओपरिसा पडिगता, तते णं तस्स सुनक्खत्तस्स अन्नया कयाति पुबरत्तावरत्तकालसमयंसिधम्मजा० जहा खंदयस्स बहू वासा परियातो गोतमपुच्छा तहेव कहेति जाव सब्वट्ठसिद्धे विमाणे देवे उववन्ने तेत्तीसं सागरोवमाइंठिती पन्नत्ता,
से णं भंते० ! महाविदेहे सिज्झिहिति । एवं सुनक्खत्तगमेणं सेसावि अट्ठ भाणियब्वा, नवरं आणुपुब्बीए दोन्नि रायगिहे दोन्नि साएए दोनि वाणियग्गामे नवमोहस्थिणपुरे दसमो रायगिहे नवण्हं भद्दाओ जणणीओ नवण्हवि बत्तीसओ दाओ नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org