________________
३५८
अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/१/१०
'धन्ने ण'मित्यादि, धन्योऽनगारो शंकारौ वाक्यालङ्कारार्थी किंभूतः ? -शुष्केण मांसाद्यभावात् ‘भुक्खेणं तिबुभुक्षायोगात्रूक्षेण पादजचोरुणाऽलयजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति, तथा विगयतडिकरालेणंकडिकडाहेणं ति विकृतं-बीभत्संतञ्च तत्तटीषुपार्श्वेषु करालं-उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाहं-कच्छपृष्ठं भाजनविशषो वा कटीकटाहं तेन लक्षित इति गम्यते, एवं सर्वत्रापि, 'पिट्टमवस्सिएणं'ति पृष्ठं०पश्चाद्यागमवाश्रितेन-तत्र लग्नेन यकृत्प्लीहादीनामपि क्षीणत्वात्, उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन 'जोइजमाणेहिति निर्मासतया ६श्यमानैः 'पांसुलिक-डएहितिपार्शावस्थिकटकैः,कटकताचतेषांवलयाकारत्वात् 'अक्खसुत्तमालेतिवत्ति अक्षाः-फलविशेषास्तेषांसम्बन्धिनीसूत्रप्रतिबद्धामाला-आवली यासातथासैव गण्यमानैर्निर्मांसतयाऽतिव्यक्तत्वात्, पृष्ठकरण्डकसन्धिभिरिति प्रतीतं, तथा गङ्गातरङ्गभूतेन–गङ्गाकल्लोलक्लेपन परिश्यमानास्थिकत्वात् उदरएव कटकस्य--वंशदलमयस्यदेशभागो-विभागइति वाक्यमतस्तेन, तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिकलडालीविव' कटालिका-अश्वानां मुखसंयमनोपकरणविशेषो लोहमयस्तद्वल्लम्बमानाभ्यामग्रहस्ताभ्यां बाह्योरग्रभूताभ्यां शयाभ्यामित्यर्थः 'कंपणवाइओइवति कम्पनवातिकः-कम्पनवायुरोगवान् ‘वेवमाणीए'तिवेपमानयाकम्पमानया शीर्षघट्या-शिरःकटिकया लक्षितः प्रम्लानवदनकमलः प्रतीतम् ।
_ 'उभडघडामुहे त्ति उद्भटं-विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकस्येव मुखं यस्य स तथा 'उब्बुडुनयणकोसे'त्ति 'उब्बुड्डुत्ति अन्तः प्रवेशितौ नयनकौशो लोचनकोशको यस्य स तथा 'जीवं जीवेणं गच्छति' जीववीर्येण नतु शरीरवीर्येणैत्यर्थः शेषमन्तकृतदशाङ्गवदिति ।।
मू. (११) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं २ समणे भगवं महावीरे समोसढे परिसा निग्गया सेणिते नि० धम्मक० परिसा पडिगया,
तते णं से सेणिए राया समणस्स० रे अंतिए धम्म सोचा निसम्म समणं भगवं महावीरं वंदति नमंसति २ एवं वयासी-इमासिणं भंते ! इंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं कतिरे अनगारे महादुक्करकारए चेव महानिजरतराएचेव?, एवं खलु सेणिया! इमासिं इंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धन्ने अनगारे महादुक्करकारए चेव महानिज्जरतराए चेव,
से केणटेणं भंते! एवं वुचति इमासिं जाव साहस्सीणं धन्ने अनगारे महादुक्करकारए चेव महानिजर०?, एवं खलु सेणिया! तेणं कालेणं तेणं समएणं काकंदी नामं नगरी होत्था उर्पि पासायवडिंसए विहरति, ततेणंअहंअन्नया कदाति पुब्वाणुपुब्बीएचरमाणे गामाणुगामंदूतिजमाणे जेणेव काकंदीनगरी जेणेव सहसंबवणे उजाणे तेणेव उवागते अहापडिरूवं उग्गहं उ०२ संजमे० जाव विहरामि, परिसा निग्गता,
तहेव जाव पव्वइते जाव बिलमिव जाव आहारेति, धन्नस्स णं अनगारस्स पादाणं सरीरवन्नओसव्वो जाव उवसोभेमाणे २ चिट्ठति, से तेणटेणं सेणिया एवं वुचति-इमासिं चउदसण्हं साहस्सीणं धन्ने अनगारे महादुक्करकारए महामिजरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमढे सोचा निसम्म हहतुट्ट० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धन्ने अनगारे तेणेव उवागच्छति २ धन्नं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org